smras pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
smras pa
* bhū.kā.kṛ.
  1. proktam—bram ze gcer bu ser skya pas/ /rtogs pas dpyad pa nyid du ni/ /sna tshogs su ni brjod pa na/ /ci zhes phul du byung ba smras// kalpanāracitasyaiva vaicitryasyopavarṇane ko nāmātiśayaḥ prokto vipranirgranthakāpilaiḥ ta.sa.65ka/611; bhāṣitam — bram ze 'dis ni gzhan zhig la bsams nas smras pa anyadevānena brāhmaṇenābhisandhāya bhāṣitam jā.mā. 113kha/132; shing rta zhon nas 'gro ba na/ /dus kyi 'dab mas tshig 'di smras// saṃvāhe gacchatorvākyamṛtuparṇena bhāṣitam ta.sa.115kha/1001; abhihitam — zhes pa sman pas smras pa'i tshe/ /de bzhin zhes smras sa dbang gis// iti vaidyairabhihitaṃ tathetyuktvā kṣitīśvaraḥ a.ka.290kha/37.36; uditam — de lta yin na med pa la/ /khyod kyis smras pa don med 'gyur// tathā sati vṛthā prāptaṃ nāstikenoditaṃ tvayā pra.a.123kha/132; varṇitam—'di ltar gzhon nu ma len gyis 'brel pa rtogs pa'i thabs 'di smras te sambandhapratipatterayaṃ nyāyaḥ kumārilena varṇitaḥ ta.pa.197kha/861; upavarṇitam — de nyid yan lag can nyid du/ /khyed cag gis ni smras pa yin// ta evāvayavitvena bhavadbhirupavarṇitāḥ ta.sa. 23ka/247; ārocitam — rgyal pos ji ltar gyur pa thams cad bram ze dus dpog la rgyas par smras pa rājñā yathāvṛttaṃ sarvaṃ velāmāya brāhmaṇāya vistareṇārocitam vi.va.155ka/1.43; niveditam — des bram ze skar rgyal la smras pa tayā tiṣyasya brāhmaṇasya niveditam vi.va. 14ka/2.84; samākhyātam—ji ltar byas/ de rnams kyis rgyas par smras pa yathākathaṃ tairvistareṇa samākhyātam vi.va.150kha/1.39; sūcitam — 'di yi bu yis pha gsod ces/ /gang phyir mtshan mkhan rnams kyis smras// pitṛhantā suto hyasyā nimittajñena sūcitaḥ a.ka.179ka/20.42; gītam—phyogs gcig shes pas de smras yin/ /kun mkhyen gyis gsung mi 'gyur ro// ekadeśajñagītaṃ tanna syāt sarvajñabhāṣitam ta.sa.118ka/1019; kīrtitam—yang na gnod byed sha za sogs/ /ma mthong bas ni smras sam ci// kiṃ vā kṣudrapiśācādyairadṛṣṭaireva kīrtitāḥ ta.sa.118ka/1020; upadiṣṭam—ring na gnas pas sgra brnyan bzhin/ /rtsed mo byed par smras sam ci// krīḍadbhirupadiṣṭāḥ syurdūrasthapratiśabdakaiḥ ta.sa. 118ka/1020; gaditam—rtags ngan gzhan yang zhes bya ba ni ku mA ra ri las smras pa ste anye'pi kuhetava iti kumārilagaditāḥ ta.pa.302ka/317; praṇītam — de nyid spyang po sha za sogs/ /smras pa zhes ni dogs par 'gyur// tadbhujaṅgapiśācādipraṇītamiti śaṅkyate ta.sa.132ka/1121; uddiṣṭam ma.vyu.2782 (50kha)
  2. uktavān — bla na med pa yang dag par rdzogs pa'i byang chub tu smon lam 'debs par 'gyur ro snyam du rig nas smras pa kuryādanuttarāyāṃ samyaksaṃbodhau praṇidhānamiti viditvoktavān a.śa.5kha/4;

{{#arraymap:smras pa

|; |@@@ | | }}