smyig ma

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
smyig ma
# = 'od ma vaṃśaḥ — shing dang smyig ma dang thag pa las byas pa yang ngo// dāruvaṃśarajjumayyāmapi vi.sū. 94kha/113; sbrang rtsi'i bung ba…/smyug ma'i sbubs dang pad ma dag la gnas 'cha' ba// madhudvirephavaṃśāntarāmburuhamadhyakṛtādhivāsa vi.va.215ka/1.91; de nas dus kyis de yi bu/ /'khri shing smyig ma'i mu tig bzhin/ /bdud rtsi pad+ma'i+i gtsug ces pa/ /yab kyi yon tan me long gyur// tataḥ kālena sā putraṃ vaṃśavallīva mauktikam asūta padmacūḍākhyaṃ guṇānāṃ darpaṇaṃ pituḥ a.ka.24ka/3.53; veṇuḥ — smyig ma'i nags na veṇugahane a.ka.174ka/19. 123; gdol pa smyig ma mkhan sogs caṇḍālaveṇukārādyāḥ vi.pra.117kha/1, pṛ.15
  1. = mda' smyug śaraḥ — smyig ma'i tshal nas skyes pa'i lha de yang dag mchod nas ārādhyainaṃ śaravaṇabhavaṃ devam me.dū.345ka/1.49; ku sha dang 'od ma dang smig ma'i nags tshal stug po dang kuśavaṃśaśaravaṇagahane jā.mā.149kha/174; dra.smyug ma mdangs ldan mda' smyug go// gundrastejanakaḥ śaraḥ a.ko.165kha/2.4.162
  2. = 'dam bu naḍaḥ, o ḍam — bu ram shing gi tshal lam smyig ma'i tshal lam 'od ma'i tshal lam ikṣuvanaṃ vā naḍavanaṃ vā veṇuvanaṃ vā da.bhū.273ka/63; dra.'dam bu na Da po Ta gal// naḍastu dhamanaḥ poṭagalaḥ a. ko.165kha/2.4.162.

{{#arraymap:smyig ma

|; |@@@ | | }}