sna tshogs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sna tshogs pa
* vi.
  1. citraḥ — de la sdug bsngal chen po ni yun ring ba dang bzod brlag pa dang sna tshogs pa dang rgyun mi 'chad pa'o// tatra mahāduḥkhaṃ yaddīrghakālikaṃ pragāḍhaṃ citraṃ nirantarañca bo.bhū.130kha/168; vicitraḥ — rin po che sna tshogs pa'i mdzod na margad dang pad ma dmar po la sogs pa bzhin no// vicitraratnakośa iva marakatapadmarāgādiḥ ta.pa.75ka/603; citrakaḥ — chos de'i sna tshogs pa tha dad pa'o// bsgom par bya zhes bya ba ni lhag ma'o// tasya dharmasya citrakaṃ bhedakaṃ bhāvayatīti śeṣaḥ kha.ṭī.161kha/243; śabalaḥ — kha dog lnga po (? khra bo)ni kha dog sna tshogs pa'o// kalmāṣavarṇaḥ śabalo varṇaḥ ta.pa.74kha/602; karcūraḥ — gtum mo nam mkha'i sngo sangs ma/ /g.yung mo sna tshogs pa zhes brjod// caṇḍālī ca nabhaḥśyāmā ḍombī karcūrā matā he.ta.24kha/80; karburaḥ — citraṃ kirmīrakalmāṣaśabalaitāśca karbure a.ko.1.5.17; kīryante nānāvarṇā atreti karburaḥ a.vi.1.5.17; nānā — thugs kyi dkyil 'khor la sogs pa sna tshogs pa'i rang bzhin cittamaṇḍalādinānāsvabhāvaḥ kha.ṭī.168ka/251; nānāprakāraḥ — bya ba sna tshogs pa rnams la nānāprakāreṣu vyāpāreṣu he.bi.244kha/59; prapañcaḥ — gtam rgyud sna tshogs pa dag la ni skyon cung zad kyang med de prapañcakathāyāṃ tu na kaścid doṣaḥ vā.nyā.348ka/105
  2. = thams cad viśvam, sarvam — thams cad ces bya ba ni sna tshogs pa'o// sarvamiti viśvam ta.pa.176kha/812;
  • saṃ.
  1. viśvam — lus la sna tshogs tshad ni nang gi le'ur brjod par bya'o// dehe viśvasya mānamadhyātmapaṭale vaktavyam vi.pra.152kha/1.2
  2. = sna tshogs pa nyid vaicitryam — sna tshogs pa zhes bya ba ni tha dad pa'o// vaicitryasyeti bhedasya ta.pa.79ka/611; rnam pa sna tshogs pa'i phyir ākāravaicitryāt kha.ṭī.153kha/231; citratā — byis pa 'dzin pas rnam bslad de/ /sna tshogs pa ni phyin ci log// bālā grāhaviparyastā viparyāso hi citratā la.a.163ka/114; rab dang 'bring dang tha ma'i bye brag sna tshogs pa'i/ /skye bo 'di dag ngo bo nyid las gyur ma yin// nikṛṣṭamadhyottamabhedacitratā janasya ceyaṃ na khalu svabhāvataḥ jā.mā.166ka/192; viśvarūpatā — 'gro ba rnams de'i bdag nyid du byas shing sems kyi sna tshogs pa de bsam par bya'o// jagattanmayīkṛtya cittasya viśvarūpatāṃ cintayet kha.ṭī.164kha/247; nānātvam — de ji ltar gcig pa nyid du brjod par bya zhing sna tshogs par brjod par mi bya zhe na tatkathamekatvaṃ gīyate na nānātvamiti kha.ṭī.165ka/248.

{{#arraymap:sna tshogs pa

|; |@@@ | | }}