snang bar byed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
snang bar byed pa
* kri. bhāsaṃ karoti — gang zhig phul du phyin par snang bar byed pa de kho na nyi ma yin gyi ya eva prakarṣeṇa bhāsaṃ karoti sa eva bhāskaraḥ abhi.sphu.285ka/1128; avabhāsaṃ karoti lo.ko.1438; āviṣkaroti — phyir yang de bzhin du bdag nyid ston cing snang bar byed pa yin no// punaśca tathaivātmabhāvamupadarśayatyāviṣkaroti bo.bhū.34ka/43; avabhāsaṃ kurute — rigs kyi bu de na nyi ma dang zla ba mi snang ste/ nor bu yid bzhin rin po che dam pa sbyin pa zhes bya ba de snang bar byed do// yatra kulaputra candrādityau na jñāyete, tatra ca pṛthivīpradeśe varado nāma cintāmaṇiratnarājo'sti sa ca tatrāvabhāsaṃ kurute kā.vyū.217kha/277; avabhāsate — ji srid du nyi ma dang zla ba'i dkyil 'khor gyi 'od kyis snang bar byed pa yāvaccandrasūryau maṇḍalaprabhayā avabhāsete bo.pa.48kha/9; pratibhāsate — de phyir der yang rang bzhin des/ /ci phyir de ltar snang bar byed// kimiti pratibhāsante tena rūpeṇa tatra ca ta.sa.11ka/129; avabhāsayati — 'od srung 'di lta ste dper na nyi ma dang zla ba'i 'od kyis 'jig rten thams cad du snang bar byed pa ni tadyathā kāśyapa candrasūryaprabhā sarvalokamavabhāsayati sa.pu.50kha/90; prakāśayati — mar mes ci zhig snang bar byed// kiṃ prakāśayati dīpaḥ pra.pa.51ka/62; ālokayati — 'od zer… /'jig rten la yang snang bar byed// raśmayaḥ…lokamālokayanti ca sū.a.156ka/42; bhāsyate — nyi ma'i 'od zer gcig btang bas/ /'gro 'di snang bar byed pa ltar// yathā sūryaikamuktābhai raśmibhirbhāsyate jagat sū. a.156ka/42; vyajyate — yi ge ni rang gi mtshan nyid kyis snang bar byed pas na yi ge'o// svalakṣaṇena vyajyate iti kṛtvā vyañjanam la.a.100kha/47;
  • saṃ.
  1. prakāśaḥ — 'dir snang bar byed pa zhes bya ba ni mun pa sel bas yin na iha prakāśo nāma tamasya(? so) vadhaḥ pra.pa.51ka/62; prakāśanam — de'i phyir mar me la mun pa sel ba'i mtshan nyid can gyi snang bar byed pa yod pa yin la tasmādastyeva andhakāraghātalakṣaṇaṃ prakāśanaṃ pradīpasya pra.pa.51kha/62; avabhāsanam — de bzhin gshegs pa'i dge ba'i rtsa ba snang bar byed pa'i kha dog dang tathāgatakuśalamūlāvabhāsanavarṇā ga.vyū.187ka/270
  2. abhivyaktiḥ — rkyen snang bar byed pa'i 'gyur ba dang bya ba snang bar byed pa'i 'gyur ba dang pratyayābhivyaktipariṇāmaḥ kriyābhivyaktipariṇāmaḥ la.a.118ka/65; āvirbhāvaḥ — snang bar byed cing mi snang bar yang byed pa āvirbhāvastirobhāvaḥ bo.bhū.32kha/40; vyañjanam — blo gros chen po snang bar byed pa'i rgyu ni rnam par rtog pa'i dngos po skyes pa'i mtshan nyid snang ba'i bya ba byed de vyañjanahetuḥ punarmahāmate utpannasya vikalpasya bhāvasya lakṣaṇoddyotanakṛtyaṃ karoti la.a.88kha/35
  3. = nyi ma bhāskaraḥ, sūryaḥ — A li zla ba'i gzugs kyis gnas/ /kA li'i gzugs kyis snang byed do// sthitāliścandrarūpeṇa kālirūpeṇa bhāskaraḥ he.ta.9ka/26; ahaskaraḥ — sūrasūryāryamādityadvādaśātmadivākarāḥ …bhāskarāhaskarabradhnaprabhākaravibhākarāḥ a.ko.1.3.28; ahaḥ karotīti ahaskaraḥ a.vi.1.3.28
  4. jyotiḥ — snang bar byed pa'i tshogs jyotirgaṇaḥ ma.vyu.6610 (94kha);
  • pā.
  1. ābhāsakaraḥ, samādhiviśeṣaḥ — rigs kyi bu 'di lta ste/ rnam par byed ces bya ba'i ting nge 'dzin dangsnang bar byed ces bya ba'i ting nge 'dzin dang tadyathāpi nāma kulaputra ākārakaro nāma samādhiḥ…ābhāsakaro nāma samādhiḥ kā.vyū.222ka/284
  2. ālokakaraḥ, samādhiviśeṣaḥ ma.vyu.557 (13ka);

{{#arraymap:snang bar byed pa

|; |@@@ | | }}