snyan pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
snyan pa
* vi.
  1. = yid du 'ong ba madhuram — snyan pa nyams ldan tshig madhuraṃ rasavadvāci kā.ā.1.51; bo.bhū.75kha/88; manojñam — snyan pa'i tshig rnams kyis manojñayā girā jā.mā.90/53; manojñaśabdaśravaṇam a.śa.11ka/9; manoharam — carātmano'rthapratisaṃhitaṃ hitaṃ jagadvyathāṃ kīrtimanoharaṃ haran jā.mā.354/208; priyam — tshig snyan pa priyavacanam jā.mā.254/148; gtam snyan priyākhyānam jā.mā.15/8; valgu — sgra snyan valguravam kā.ā.
  2. 110; snigdham — snyan pa'i sgra snigdhālāpaṃ a.ka.25.36; ramyam — anvartharamyākṣarasaukumāryamaho kṛtaṃ nāma yathedamasyāḥ jā.mā.149/86; kalyāṇam — tshig snyan pa kalyāṇavacanam jā.mā.255/148; kalyāṇī — kalyāṇī vāk jā.mā.255/148; kalaṅkam — snyan par smra kalaṅkamuktam kā.ā.3.59
  3. īlitam — īlitaśastapaṇāyitapanāyitapraṇutapaṇitapanitāni api gīrṇavarṇitābhiṣṭuteḍitāni stutārthāni a.ko.3.1.10
  4. kalā, vāgākārabhedaḥ — snyan pa ni dga' bar byed pa'i phyir ro kalā rañjikatvāt sū.a.182kha/78;
  • saṃ.
  1. = grags pa yaśaḥ — aṣṭau lokadharmāḥ lābhaḥ, alābhaḥ, yaśaḥ, ayaśaḥ, nindā, praśaṃsā, sukham, duḥkhamiti abhi.bhā. 195-1/589; kīrtiḥ — snyan pa kun tu rnam par grags pa'i rgyal mtshan samantavighuṣṭakīrtidhvajaḥ ga.vyū. 154kha/237; ślokaḥ — udāraśca bhagavataḥ kīrtiśabdaśloko loke'bhyudgato'rhan samyaksaṃbuddhaḥ la.vi.2kha/2; varṇaḥ — mi snyan pa avarṇaḥ sū.a. 214kha/120;
  2. mādhuryam, kāvyaguṇaḥ — śleṣaḥ prasādaḥ samatā mādhuryaṃ sukumāratā arthavyaktirudāratvamojaḥkāntisamādhayaḥ iti vaidarbhamārgasya prāṇā daśaguṇāḥ smṛtāḥ kā.ā.1.41
  3. sauṣṭhavam — yi ge sna tshogs snyan pas akṣaravaicitryasauṣṭhavena la.a. 124ka/70.

{{#arraymap:snyan pa

|; |@@@ | | }}