snyems pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
snyems pa
=(?)
  • kri. (saka.; snyem pa ? varta., bsnyem pa bhavi., bsnyems pa bhūta., snyems vidhau) parāmṛśati — śīlaṃ punarmahāmate kathaṃ na parāmṛśati srotāpannaḥ ? yaduta duḥkhopapattyāyatanalakṣaṇasaṃdṛṣṭatvānna parāmṛśati la.a.102kha/49; manyate — asārakā ime dharmā manyanāyāḥ samutthitāḥ sāpyatra manyanā śūnyā yayā śūnyeti manyate la.a.159ka/107;
  • saṃ.
  1. = nga rgyal lam dregs pa garvaḥ — rdo rje sems dpa'i snyems pa 'dzin cing garvaṃ vajradharaṃ vahan vi.pra.62kha/4.110; darpaḥ — snyems byed darpakaḥ a.ko.1.1.26; manyanā — asārakā ime dharmā manyanāyāḥ samutthitāḥ sāpyatra manyanā śūnyā yayā śūnyeti manyate la.a. 159ka/107; āṭopaḥ — rdo rje sems dpa'i snyems byas nas vajrasattvakṛtāṭopaḥ he.ta.12kha/38
  2. = mchog tu 'dzin pa parāmarśaḥ — tshul khrims dang brtul zhugs snyems pa śīlavrataparāmarśaḥ la.a.102ka/48; parāmṛṣṭiḥ — parāmṛṣṭiḥ punarmahāmate yaduta śīlavratataponiyamairbālapṛthagjanā bhogasukhābhilāṣiṇo bhavotpattiṃ prārthayante la.a.102kha/49; udayatā — rigs snyems pa dang ldan pa'i rnam par rtog pa kulodayatāpratisaṃyukto vitarkaḥ abhi.sphu.135ka/844; *pratyayaḥ — svapratyaya iti svayaṃdṛṣṭiparāmarśakaḥ sū.a.134ka/8
  3. vikatthanam — de yi bzhin dpal nga nyid la/ yod ces zla ba snyems mi dgos mayyevāsyā mukhaśrīrityalamindorvikatthanaiḥ kā.ā.2.23.

{{#arraymap:snyems pa

|; |@@@ | | }}