snying du sdug pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
snying du sdug pa
= snying sdug
  • vi. priyaḥ — rab dud su yis snying sdug min praṇataḥ kasya na priyaḥ a.ka.27.27; varṇasaṃpanno bodhisattvaḥ priyo bhavati mahājanakāyasya bo.bhū.19ka/21; dayitaḥ — tato rājā tasmai dayitāṃ bhāryāṃ dattavān a.śa.96ka/86; vallabhaḥ — dhanyeva lokatrayalakṣyabhūtā sā vaijayantī rativallabhasya a.ka.48.61; manoharaḥ — phan 'dogs mdzad pas mdza' bshes te/ 'grogs na bde phyir snying du sdug priyastvamupakāritvāt suratatvānmanoharaḥ śa.bu., kā.100; hṛdayaṃgamaḥ — yeyaṃ vāk snigdhā mṛdvī manojñā… hṛdayaṃgamā premaṇīyā da.bhū.188kha/15; rucyam — sundaraṃ ruciraṃ cāru suṣamaṃ sādhu śobhanam kāntaṃ manoramaṃ rucyaṃ manojñaṃ mañju mañjulam a.ko.3.1. 50; hṛdyam ma.vyu.2725;
  • saṃ.
  1. praṇayaḥ — tatprabhāvavinaṣṭāśaistejasvipraṇayocitā sā tairna dūṣitādyāpi mātaṅgairiva padminī a.ka.20.73; spṛhā — tairmaṇiratnaguṇaiḥ parā tatra karaṇḍake spṛhotpadyate a.sā.87kha/50; sauhārdam — smarasauhārdamitreṣu padmanetreṣu rājasu a.ka.31.57
  2. suhṛt — snying du sdug pa'i 'du shes suhṛtsaṃjñā bo.bhū.102kha/131; nūnaṃ satāmatītānāṃ niṣkāraṇasuhṛt khalaḥ yadvṛttaparabhāgeṇa yaśasteṣāṃ prakāśate a.ka.9.67.

{{#arraymap:snying du sdug pa

|; |@@@ | | }}