so so'i skye bo

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
so so'i skye bo
# pṛthagjanaḥ, anāryaḥ — dga' ba'i gnas la khro byed pas/ /so so'i skye bo mgu bar dka'// toṣasthāne prakupyanti durārādhāḥ pṛthagjanāḥ bo.a.23kha/8.10; so so'i skye bo ni rnam pa gnyis te/ nang pa dang phyi rol pa'o// nang pa ni dge ba'i rtsa ba kun tu ma chad pa'o// phyi rol pa ni dge ba'i rtsa ba kun tu chad pa ste pṛthagjano vā dvividhaḥ — ābhyantarakaścāsamucchinnakuśalamūlaḥ, bāhyakaśca samucchinnakuśalamūlaḥ abhi.bhā.56kha/150
  1. pṛthagjanatvam — lam ma thob pa so so yi/ /skye bor 'dod de mārgasyāprāptiriṣyate pṛthagjanatvam abhi.ko.5kha/2.40.so so'i skye bo rnam gnyis dvividhaḥ pṛthagjanaḥ —
  2. nang pa ābhyantarakaḥ,
  3. phyi rol pa bāhyakaḥ abhi.bhā.56kha/150.

{{#arraymap:so so'i skye bo

|; |@@@ | | }}