son pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
son pa
* bhū.kā.kṛ. gataḥ — gzhan ni rdo rje sems dpa' ste 'khor ba'i pha rol du son pa'o// paro vajrasattvaḥ saṃsārapāraṃ gataḥ vi.pra.69kha/4.124; lus kyi snod son dge dang mi dge ba/ /mnyam pa nyid du skyes bus longs spyod de// tulyameva puruṣeṇa bhujyate kāyabhājanagataṃ śubhāśubham a.ka.306kha/40.1; upagataḥ — srid pa bar ma 'di ni bgrod par bya ba'i yul du son pa ma yin te na cāyaṃ gamyadeśamupagato'ntarābhavaḥ abhi.bhā.116ka/405; ākrāntaḥ — der ni nam mkhar son pa'i ri/…de yis mthong// sa tatrākrāntagaganaṃ…dadarśa…acalam a.ka.63kha/6.125; prāptaḥ — 'di ni der zhugs shing phyin la son pas na rgyun du zhugs pa yin no// tadasāvāpanna āgataḥ prāpta iti srotāpannaḥ abhi.bhā.20ka/939
  • saṃ.
  1. gamanam — thar pa'i grong khyer du son pa mokṣanagaragamanam pra.a.108kha/116
  2. nāliḥ ma.vyu.7521 (107ka); mi.ko.27ka

{{#arraymap:son pa

|; |@@@ | | }}