song ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
song ba
* kṛ.
  1. gataḥ — des zong thogs te yul gzhan zhig tu song ba sa paṇyamādāya deśāntaraṃ gataḥ vi.va.166kha/1.56; sdig pa'i grogs po'i lag tu song ba pāpamitrahastagatāḥ su.pa.33ka/12; kye grogs po nges par khyod kyi brtan pa gang du song bho vayasya kasmin khalu gataṃ te dhīratvam nā.nā.231ka/57; lta bar song ba dṛṣṭigatam su.pa.41kha/19; nirgataḥ — gal te dbang po phyi rol du song ba na nyi ma rtogs par byed na// yadi bahirnirgatamindriyamādityaṃ bodhayet ta.pa.148kha/749; vigataḥ — byung nas gzugs ni gang song ba/ /der ni 'das pa rab tu bshad// bhūtvā yad vigataṃ rūpaṃ tadatītaṃ prakāśitam ta.sa.67kha/630; pratyudgataḥ — de nas skyes bu rnyis pa des 'thun pa'i chos bshad nas de yang bdag gi khang par song ngo// atha sa jīrṇapuruṣaḥ ānulomikīṃ dharmadeśanāṃ kṛtvā svakaṃ gṛhaṃ niveśanaṃ pratyudgataḥ kā.vyū.220kha/283; yātaḥ — yab ni mtho ris song ba'i tshe// pitari tridivaṃ yāte a.ka.196kha/83.10; nyi ma zhi bar song ba'i tshe// śāntiṃ yāte divaspatau a.ka.219ka/24.126; prayātaḥ — de nas bcom ldan la btud nas/ /mi bdag rang gi gnas song tshe// bhagavantaṃ praṇamyātha prayāte svapadaṃ nṛpe a.ka.348kha/46.18; mchog tu ngo mtshar gnas skabs dag tu song// parāṃ camatkāradaśāṃ prayātaḥ a.ka.34kha/3.173; prakrāntaḥ, o tā — bcom ldan 'das kyi zhabs la mgo bos phyag 'tshal nas stan las langs te song ngo// bhagavataḥ pādau śirasā vanditvotthāyāsanātprakrāntaḥ a.śa.24kha/21; atikrāntaḥ — phyogs de nas kyang song ba tasmādapi pradeśādatikrāntaḥ vi.va.215ka/1.91; samatikrāntaḥ — bdag gis lam 'di nas lan mang po zhig tu song bahuśo'hamanena pathā samatikrāntaḥ vi.va.211ka/1.85; saṃkrāntaḥ — de'i lta ba la mngon par zhen nas chos ma yin pa'i phyogs su song na skya rengs shar na 'jig go// dhvaṃsastaddṛśamabhiniḥsṛtyādharmapakṣasaṃkrāntāvaruṇodgateḥ vi.sū.63kha/80; abhikrāntaḥ — de nas de ma thag tu gom pas song ba tataḥ sā drutapadamabhikrāntā vi.va.218ka/1.96; prasthitaḥ — rang gi 'dod pa legs pa yi/ /lam nas song ba bzhin du sems// prasthitaṃ satpatheneva nijaṃ mene manoratham a.ka.220ka/24.137; samprasthitaḥ — btsun mo'i 'khor gyis yongs su bskor nas skyed mos tshal gyi gnas su song ba antaḥpuraparivṛta udyānabhūmiṃ samprasthitaḥ vi.va.154kha/1.42; anugataḥ — rnam par mi rtog pa'i ye shes kyi stobs kyis dus kun du mnyam pa nyid du song bas sadā sarvatra samatānugatenāvikalpajñānabalena sū.vyā.146kha/26; āgataḥ — blon po ngan pa'i dbang du song// kumantrivaśamāgataḥ a.ka.314ka/40.77; upasaṃkrāntaḥ — rgan mo ka tsang ga la gang na ba der song yena kacaṅgalā vṛddhā tenopasaṃkrāntaḥ vi.va.131kha/1.20; avatīrṇaḥ, o rṇā — bud med cig kyang khye'u zhig pang na thogs te srang du song ba anyatamā ca strī dārakaṃ svabhujābhyāmādāya vīthīmavatīrṇā a.śa.65ka/57; nilīnaḥ — de ni gnyid du song ba la/ /mig dag mtshon gyis rab phyung nas// tasya nidrānilīnasya śastreṇotpāṭya locanam a.ka.344kha/45.27; patitaḥ — bye ba na chos ma yin pa'i phyogs dang mthun pa dag tu song ba dge 'dun gyi rnyed pa mi dbang ngo// anarhaḥ saṅghalābhasyādharmapakṣeṣu patito bhinneṣu vi.sū.67kha/84; dra.nya ni 'phral la gting du song/ /sha ni bya yis 'phrogs pa'i tshe// matsye nimagne sahasā khagena piśite hate a.ka.151ka/14.137
  2. vrajan—lho yi phyogs kyi lam de nas/ /song bas rtag tu myos zhes pa/ /lha yi grong khyer gzhan pa thob// dakṣiṇavartmanā vrajan prāpa sadāmattaṃ nāma divyaṃ puraṃ param a.ka.245ka/92.31

{{#arraymap:song ba

|; |@@@ | | }}