spangs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
spangs
= spangs pa/ spangs te/ o nas tyaktvā — mchog min las dang phyag spangs nas/ /stan bltab pa dang ldang ba dang/ /don bya la sogs bsnyen bkur 'dir/ /thams cad brtul zhugs can gyis bya// āsanadānasamutthānamarthakriyādigauravam sarvametad vratī kuryāt tyaktvā'satkarmavandanām vi.pra.92ka/3.3; tyajitvā— sbyin dang dul dang nges la rtag tu spyad/ /gnyen pa spangs nas bde bar gnas par gyur// dānadame niyame'pi ca nityaṃ susthita āsi tyajitva ca jñātīn rā.pa.237ka/133; hitvā — sems dang shes rab dang ye shes kyi mtshan nyid spangs te cittaprajñājñānalakṣaṇaṃ hitvā la.a.74ka/23; muktvā — des 'dir sdang ba spangs nas ni/ /khyed la rgyu mtshan nges 'gyur min// tadatra na nimittaṃ vo dveṣaṃ muktvā'vadhāryate ta.sa.128ka/1100; varjayitvā — 'dir dge ba'i las la dkar po'i lnga pa dang/ bcu pa dang/ bco lnga pa biSh+Ti spangs nas sa sbyang bar bya ste iha śubhakarmaṇi śuklapañcamyāṃ daśamyāṃ pañcadaśyāṃ viṣṭiṃ varjayitvā bhūmiṃ śodhayet vi.pra.107kha/3.29; utsṛjya — gal te mthong ba'i rgyu spangs nas/ /ma mthong ba ni rtog byed na// kāraṇaṃ dṛṣṭamutsṛjya yadyadṛṣṭasya kalpanā pra.a.113ka/121; bdag nyid kyis ni gnyid spangs nas/ /the tshom med par spyod par bya// nidrāmātmana utsṛjya caryāṃ kuryānna saṃśayaḥ he.ta.7kha/20; parityajya — de ltar na 'o na bstan bcos kyi don spangs nas rang nyid 'dod pa'i don bsgrub pa la yang/ gal te tshad mas gnod na evantarhi svayamiṣṭārthasādhane'pi śāstrārthaṃ parityajya yadi pramāṇabādhā pra.a.167ka/516; prahāya — ser sna'i dri ma spangs te bden pa mthong bar gyur to// mātsaryamalaṃ prahāya satyadarśanaṃ kṛtam a.śa.125ka/115; vihāya — gzhon nu gar mkhan ma yi gzugs/ /spangs nas 'phral la rab smras pa// vihāya nartakīrūpaṃ kumāraḥ sahasā'bravīt a.ka.133kha/66.96; apāsya — sdig pa spangs te dge ba'i las la rab tu 'bad// apāsya pāpaṃ yatate śubhāśrayaḥ jā.mā.173kha/200; avadhūya — de nyid dang gzhan nyid yod pa la sogs pa'i rnam par dpyad pa spangs nas tattvānyatvasattvādivicāramavadhūya ta.pa.250ka/215; atipatya — rang gi rigs kyi brtul zhugs kyi mtha' spangs nas 'jug pa svakulavratasīmānamatipatyāpi vartamānāḥ ta.pa.323ka/1113; nirvṛjya — 'od dang 'od zer spangs nas ni/ /nyi ma blta bar mi nus bzhin// na hi śakyaḥ prabhāraśmī nirvṛjya prekṣituṃ raviḥ ra.vi.106ka/58; utsārya — gdug pa de yis dpal bzhin du/ /rkang pas rab tu spangs nas song// saḥ…dṛptaḥ śriyamivotsārya caraṇena viniryayau a.ka.244ka/92.18.

{{#arraymap:spangs

|; |@@@ | | }}