spangs pa yin

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
spangs pa yin
kri.
  1. prahīṇo bhavati — de'i bden pa mthong bas spang bar bya ba thams cad spangs pa yin no// tatsatyadarśanaheyaḥ sarvaḥ prahīṇo bhavati abhi.bhā.52kha/1070; parihṛtaṃ bhavati — de ltar na mig gis gzung bar bya ba yin pa'i phyir ro zhes bya ba la sogs pa yongs su spangs pa yin no// evaṃ hi cākṣuṣatvādi parihṛtaṃ bhavati he.bi.238kha/52; prativirato bhavati — tshig kyal ba spangs pa yin te/ sambhinnapralāpātprativirataḥ khalu punarbhavati da.bhū.188kha/16; bdag nyid kyang 'dod pas log par spyod pa spangs pa yin zhing gzhan yang 'dod pas log par spyod pa spong ba la yang dag par 'god do// ātmanā ca kāmamithyācārātprativirato bhavati, parānapi ca kāmamithyācāraviramaṇāya samādāpayati a.sā.286kha/161; varjito bhavati lo.ko.1484
  2. prahīyate — des na thugs kyang gsal ba'i phyir/ /rgyu yi bag chags spangs pa yin// buddheśca pāṭavāddhetorvāsanātaḥ prahīyate pra.vā.112kha/1.139.

{{#arraymap:spangs pa yin

|; |@@@ | | }}