spo ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
spo ba
* saṃ.
  1. sañcāraṇam — dge 'dun gyi gnas brtan gyis smyig ma'i thur ma skud pa la brgyus pa spo bas nyi ma bgrang bar bya'o// divasasya gaṇanaṃ saṅghasthavireṇa sūtraprotavaṃśaśalākāsañcāraṇena vi.sū.60ka/76; caraṇam — sa gzhan du spo ba'i spyod pa'i gzhi bhūmyantarasthacaraṇavastuḥ ma.vyu.9111 (125kha)
  2. yācanam — gtams pa sbas pa la gal te spo ba dang lhan cig tu dang spo ba'i 'og tu dang gal te sngar na ni sbyor ba gzhan nyid do// nihitanikṣepasya saha ced yācanena paścāccātaḥ purastāccet prayogāntaratvam vi.sū.16ka/18;

{{#arraymap:spo ba

|; |@@@ | | }}