spong bar 'gyur

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
spong bar 'gyur
kri.
  1. jahāti — sdug bsngal rgyu bzod shes rnams kyis/ /yid 'byung gang gis spong 'gyur ba/ /kun gyis 'dod chags 'bral bar 'gyur/ /de lta na ni mu bzhi srid// nirvidyate duḥkhahetukṣāntijñānairvirajyate sarvairjahāti yairevaṃ catuṣkoṭikasambhavaḥ abhi.ko.21kha/6.79; prajahāti — nyon mongs pa thams cad spong bar 'gyur ro// sarvakleśān prajahāti tri.bhā.146kha/27; tyajati lo.ko.1488; hīyate — stong nyid bag chags goms pas ni/ /dngos po'i bag chags spong 'gyur zhing// śūnyatāvāsanādhānāddhīyate bhāvavāsanā bo. a.32ka/9.33; prahīyate — sdug bsngal mthong ba kho nas spong bar 'gyur ro// duḥkhadarśanādeva prahīyate abhi.sphu.96ka/774; shes bya'i sgrib pa spong bar 'gyur ro// jñeyāvaraṇaṃ prahīyate tri.bhā.146kha/27; utsāryate—'khrul pa gzhan gyis spong 'gyur te// bhrāntirutsāryate'ne(? 'nye)na ta.sa.112kha/974
  2. prativiraṃsyati — de thos nas sems can gzhan dag kyang sdig pa'i las spong bar 'gyur ro// yāṃ śrutvā anye'pīha sattvāḥ pāpātkarmaṇaḥ prativiraṃsyanti a.śa.121ka/111; pratyākhyāsyati — shes rab kyi pha rol tu phyin pa 'di 'chad pa dang ston pa dang nye bar ston pa na spong bar 'gyur imāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānāmupadiśyamānāṃ pratyākhyāsyanti a.sā.159kha/90.

{{#arraymap:spong bar 'gyur

|; |@@@ | | }}