spyad

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
spyad
* kri. (spyod ityasyāḥ bhavi., bhūta.)
  1. cariṣyati — de na tshangs par spyod pa spyad de byang chub sgrub par 'gyur ro// tatra brahmacaryaṃ cariṣyati, bodhiṃ ca samudānayiṣyati sa.pu.56ka/99; bhokṣyate — gal te byin na ci spyad ces/ /bdag don sems pa 'dre yi tshul// yadi dāsyāmi kiṃ bhokṣye ityātmārthe piśācatā bo.a.28kha/8.125
  2. acarat — skye ba gzhan la bram ze 'dis/ /bdag nyid chen po bcom ldan 'das/ /'od srungs kyi ni bstan pa la/ /tshangs par spyod pa sngon tshe spyad// anyajanmani vipro'yaṃ kāśyapasya mahātmanaḥ brahmacaryaṃ bhagavataḥ śāsanena purā'carat a.ka.73kha/61.21
  3. caret — chu skyar byi la chom rkun dag /sgra med 'jab cing 'gro ba yis/ /mngon par 'dod pa'i don sgrub pa/ thub pas rtag tu de bzhin spyad// bako biḍālaścauraśca niḥśabdo nibhṛtaścaran prāpnotyabhimataṃ kāryamevaṃ nityaṃ yatiścaret bo.a.13ka/5.73; zla ba gcig tu gsang la spyad/ /ji srid phyag rgya ma rnyed bar// māsamekaṃ cared guptaṃ yāvat mudrā na labhyate he.ta.14kha/46; vicaret — bla ma dkon mchog gsum po la/ /rang rang skal ba phul nas ni/ /de nas rtag tu bdag nyid spyad// gururatnatrayasvabhāgaṃ datvā tato nityaṃ vicaret sa.du.130ka/242; samācaret — mu stegs lta ba'i smra ba la/ /blo gros can gyis mi spyad do// tīrthyadṛṣṭipralāpāni matimānna samācaret la.a.190ka/162; bhuñjayet — bskal pa sreg pa'i 'khor lo che/ /bsgoms nas gnod sbyin mo dang spyad// kalpoddāhamahācakraṃ dhyātvā yakṣīṃstu bhuñjayet (sādhayet pā. bhe.) gu.sa.123ka/71; ārabhet — 'di ltar sems pa'i rnal 'byor bdag/ /bza' dang btung ba la sogs spyad// iti sañcintya yogātmā khānapānādimārabhet he.ta.8kha/24
  4. anubhūyate — dngos po gang dang gang spyad pa/ /de de dran pa'i yul du 'gyur// tattatsmaraṇatāṃ yāti yadyadvastvanubhūyate bo.a.5ka/2. 37; bhujyate — mkhas pas g.yo ldan bung ba yi/ /rnam par rol pas bud med spyad// bhujyante kuśalaiḥ śyāmā bhramadbhramaravibhramaiḥ a.ka.145ka/14.74;

{{#arraymap:spyad

|; |@@@ | | }}