spyan ras gzigs dbang phyug

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
spyan ras gzigs dbang phyug
nā. avalokiteśvaraḥ, bodhisattvaḥ — 'di lta ste/ phyag na rin chen dangspyan ras gzigs dbang phyug dangde dag dang gzhan yang byang chub sems dpa' sems dpa' chen po rnams dang lhan cig tadyathā—ratnapāṇiḥ…avalokiteśvaraḥ…etaiścānyaiśca bodhisattvairmahāsattvaiḥ sārdham ma.mū.94kha/6; rgyab tu 'phags pa spyan ras gzigs dbang phyug mi 'jigs pa sbyin pa zhes bya ba ste pṛṣṭhato'bhayaṃdadaṃ nāmāryāvalokiteśvaram sa.du.123ka/214.~gi rtsa ba'i rgyud kyi rgyal po pad+ma dra ba zhes bya ba nā. avalokiteśvarapadmajālamūlatantrarājanāma, granthaḥ ka. ta.681.~gi mtshan brgya rtsa brgyad pa nā. avalokiteśvaranāmāṣṭaśatakam, granthaḥ ka.ta.705, 706,
  1. ~gi mtshan brgya rtsa brgyad pa gzungs sngags dang bcas pa nā. avalokiteśvaranāmāṣṭottaraśatakanāmadhāraṇīmantrasahitam, granthaḥ ka.ta.634,
  2. ~gi gzungs zhes bya ba nā. avalokiteśvaranāmadhāraṇī, granthaḥ ka.ta.696,
  3. ~gi yum zhes bya ba'i gzungs nā. avalokiteśvaramātānāmadhāraṇī, granthaḥ ka.ta.725,
  4. ~gis zhus pa chos bdun pa zhes bya ba theg pa chen po'i mdo nā. avalokiteśvaraparipṛcchāsaptadharmakanāmamahāyānasūtram, granthaḥ ka.ta.150.~thugs rje chen po'i gzungs phan yon mdor bsdus pa zhes bya ba nā. mahākāruṇikanāma avalokiteśvaradhāraṇyanuśaṃsāhitasūtrāt saṃgṛhītā, granthaḥ ka.ta.723.~phyag stong pa nā. sahasrabhujāvalokiteśvaraḥ — 'phags pa spyan ras gzigs dbang phyug phyag stong pa'i sgrub thabs āryasahasrabhujāvalokiteśvarasādhanam ka.ta.2736.~phyag stong pa'i sgrub thabs nā. sahasrabhujāvalokiteśvarasādhanam, granthaḥ ka.ta.2736.~zhal bcu gcig pa nā. avalokiteśvaraikādaśamukhaḥ — 'phags pa spyan ras gzigs dbang phyug zhal bcu gcig pa zhes bya ba'i gzungs āryāvalokiteśvaraikādaśamukhanāmadhāraṇī ka.ta.693, 899; ekādaśamukhāvalokiteśvaraḥ—rje btsun 'phags pa spyan ras gzigs dbang phyug zhal bcu gcig pa'i sgrub thabs bhaṭṭārakāryaikādaśamukhāvalokiteśvarasādhanam ka.ta.
  5. ~la tsar+pa pa Tis bstod pa nā. avalokiteśvarasya carppaṭiracitastotram, granthaḥ ka.ta.2726.~seng ge sgra'i gzungs zhes bya ba nā. avalokiteśvarasiṃhanādanāmadhāraṇī, granthaḥ ka.ta.703.~ha ya grI ba'i gzungs nā. avalokiteśvarahayagrīvadhāraṇī, granthaḥ ka.ta.733.

{{#arraymap:spyan ras gzigs dbang phyug

|; |@@@ | | }}