sras

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sras
(bu ityasya āda.) putraḥ — khye'u 'di rgyal po nor can gyi sras lags ayaṃ dārako dhanasya rājñaḥ putraḥ vi.va.207kha/1.82; rgyal po'i sras rājaputraḥ a.ka.213ka/24.59; rgyal ba'i sras jinaputraḥ sū.a.221kha/129; putrakaḥ — ji ltar 'das pa'i sangs rgyas kyis/ /byang chub sras rnams dbang bskur ba// yathā buddhairatītaistu sicyante bodhiputrakāḥ he.ta.29kha/98; sutaḥ — sras ni dran nas 'dod dang bcas par gyur// smṛtvā sutaṃ sotsukatāmavāpa a.ka.192ka/22.2; rgyal sras rājasutaḥ a.ka.260ka/31.7; tanayaḥ — lha mo de la sras bltams asūta tanayaṃ devī a.ka.209kha/24.12; rgyal po'i sras rājatanayaḥ a.ka.218kha/24.120; sūnuḥ — rgyal po yi/ /sras la ma tshang mthong ba med// vaikalyaṃ… rājasūnorna dṛśyate a.ka.290kha/37.34; vatsaḥ — gdul bar bya ba'i sras rnams la/ /sangs rgyas dus las yol ba med// na tu vaineyavatsānāṃ buddho velāmatikramet a.śa.10kha/9; ātmajaḥ — rgyal sras nṛpātmajaḥ a.ka.38ka/4.15; sangs rgyas sras buddhātmajaḥ sū.a.254ka/173; aurasaḥ — rgyal ba'i sras jinaurasāḥ la.a.171ka/128; prasūtiḥ — khyod kyi sras kyis mgu bar 'gyur// prasūtirharṣayati te śa.bu.113kha/93.

{{#arraymap:sras

|; |@@@ | | }}