sreg pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sreg pa
* kri. (varta.; saka.; bsreg bhavi., bsregs bhūta., sregs vidhau)
  1. dahati — me yi rang bzhin bzhin du de yis bdag yid mdza' bas phug pa ci slad sreg// tatkiṃ vahnimayīva sā dahati me snehānuviddhaṃ manaḥ a.ka.299kha/108.71; nidahati—gtum mo khyod gdong zla bas kyang/ /brtse ba med par bdag sreg pa// mukhendurapi te caṇḍi māṃ nidahati nirdayam kā.ā.325ka/2.91; dahate — sems ni nags kyi me bzhin sreg cittaṃ dahate davāgnivat bo.pa.89kha/52; dahyati — 'di na gang rnams sreg pa nga yi bu// ye hyatra dahyanti mamaiti putrāḥ sa.pu.36ka/62; dahyate — kha nas bkres pa dang skom pa'i me 'byung bas kyang rgyun du sreg go// kṣutpipāsāgninā ca mukhanirgatena nirantaraṃ dahyate śi.sa.47kha/45
  2. pacyeta — thal bas g.yogs pa'i me bzhin du/ /sems can dmyal la sogs par sreg// bhasmacchanno yathā vahniḥ pacyeta narakādiṣu śi.kā.2ka/1
  • saṃ.
  1. dāhaḥ — ji ltar me ni ma btang na/ /sreg pa spong bar mi nus bzhin// yathā'gnimaparityajya dāhaṃ tyaktuṃ na śakyate bo.a.28kha/8.135; sreg pa dang 'tshed pa la sogs pa'i 'bras bu la rung ba'i me la sogs pa'i dngos po gang yin pa yattaddāhapākādikāryayogyamanalādikaṃ vastu ta.pa.86ka/624; uddāhaḥ — bskal pa sreg pa'i 'khor lo che/ /bsgoms nas kalpoddāhamahācakraṃ dhyātvā gu.sa.123ka/71; tāpaḥ — sreg dang bcad dang bdar ba yis/ /dri ma med pa'i gser bzhin du// tāpācchedānnikaṣādvā kaladhautamivāmalam ta.sa.122ka/1063; oṣaḥ mi.ko.146kha; dahanam — me yis nags sreg pa na agneśca dāvadahane vi.va.217ka/1.94
  2. havanam ma.vyu.4254 (bsreg pa ma.vyu.67ka)
  3. = sreg pa nyid nirdahanatā — rigs kyi bu byang chub kyi sems ninyes byas thams cad sreg pas bskal pa tshig pa'i me lta bu'o// bodhicittaṃ hi kulaputra… kalpoddāhāgnibhūtaṃ sarvaduṣkṛtanirdahanatayā ga.vyū.310ka/397
  4. = bya sreg pa vartakaḥ, pakṣiviśeṣaḥ — sreg pa'i phru gu de rnams te vartakapotakāḥ jā.mā.90ka/103; vartakā — de yang 'di ltar byang chub sems dpa' dgon pa'i gnas shig na bya sreg pa'i phrug gu zhig tu gyur to// bodhisattvaḥ kilānyatamasminnaraṇyāyatane vartakāpotako bhavati sma jā.mā.89ka/102; tittiriḥ — gang du sreg pa de sreg pa'i skad 'byin pa'i phyogs de na gter med kyi yatra sa tittiri tittiri vāśitaṃ karoti sa pradeśo niṣkāñcanaḥ vi.va.201ka/1.75; tittirī — b+ha ga ba tI zhes pa skyung ka dang sreg pa dang bzhad dang bhagavatīti potakī, tittirī sārasā vi.pra.167ka/3.150; kapiñjalaḥ — bya sreg kapiñjalaḥ rā.pa.238kha/135

{{#arraymap:sreg pa

|; |@@@ | | }}