srid gsum

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
srid gsum
tribhavaḥ — lus dang longs spyod gnas 'dra bar/ /srid pa gsum la ma rtogs shig// dehabhogapratiṣṭhābhaṃ tribhavaṃ na vikalpayet la.a.171kha/130; tribhuvanam — srid gsum mtha' dag ni mtho ris dang mi yul dang sa 'og ste tribhuvanasakalaṃ svargamartyapātālabhuvanam vi.pra.167ka/170; srid gsum ni rnal 'byor ma'i 'khor lo'o// tribhuvanaṃ yoginīcakram kha.ṭī.156kha/237; bhuvanatrayam — rgyal po khyod kyi tshigs bcad nyid/ /mngon par gsar pa srid gsum na/ /sgrogs rājannabhinavaślokastavaiva bhuvanatraye gīyate a.ka.29ka/53.18.

{{#arraymap:srid gsum

|; |@@@ | | }}