srin po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
srin po
* saṃ.
  1. rākṣasaḥ, pretayonigatasattvajātiviśeṣaḥ — gnod sbyin dang srin po dang yi dwags dang sha za dang lus srul po dang grul bum gyi gtam gyi sbyor ba dang rjes su sbyor ba la brtson par mi gnas na yakṣarākṣasapretapiśācakaṭapūtanakumbhāṇḍakathāyogānuyogamanuyuktā viharanti a.sā.295kha/167; srin po ro zan sha rjen za/ /sha za khrag 'thung kun du rgyu/ /mtshan mo rgyu dang nam la spyod/ /sna tshogs mdog can gsod bdag skyes// rākṣasaḥ kauṇapaḥ kravyāt kravyādo'srapa āśaraḥ rātriñcaro rātricaraḥ karburo nikaṣātmajaḥ a.ko.132ka/1.1.61; rakṣa eva rākṣasaḥ a.vi.1.1.61; rakṣaḥ — 'di ni gnod sbyin srin po'am/ /ci zhes bde gshegs sngon du dris// ko'sau yakṣo nu rakṣo vetyapṛcchatsugataṃ puraḥ a. ka.225ka/89.43; kravyādaḥ — gsar pa'i khrag gis sbags pa ni/ /srin po bzhin du longs spyod byed// pratyagrarudhirādigdhaṃ kravyāda iva bhuñjate a.ka.24kha/52.54; kauṇapaḥ — rgyu mas brgyan pa'i srin po rnams/ /mgo med ro dang lhan cig tu/…gar byed do// kauṇapāḥ saha nṛtyanti kabandhairantrabhūṣaṇāḥ kā.ā.331kha/2.285; piśācaḥ — srin pos zin pa la ni ba ru ra'i shing gi drung ngam e raN+Da'i shing gi drung du'o// piśācagṛhītaṃ bibhītakavṛkṣasamīpe eraṇḍavṛkṣasamīpe vā ma.mū.128kha/37
  2. rākṣasabodhakapūrvapadamātram — srin po nag po'i rlung gis kālikāvātena a.śa.217kha/201

{{#arraymap:srin po

|; |@@@ | | }}