srung ma

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
srung ma
* vi. / saṃ. / u.pa. ārakṣakaḥ — grong khyer gyi sgo dang ra ba'i kharskyes bu srung ma dag bkod do// nagaraprākāraśṛṅgāṭakeṣvārakṣakāḥ puruṣāḥ sthāpitāḥ vi.va.214kha/1.90; pālaḥ — dmyal ba'i srung ma narakapālāḥ bo.a.18ka/6.89; pālakaḥ — srid pa'i btson ra'i srung mar bhavacārakapālakeṣu śi.sa.101kha/101; pālikā — phyung nas lho yi sgo ru ni/ /chom rkun ma ni sgo srungs ma// niḥsṛtya dakṣiṇe dvāre caurī sā dvārapālikā he.ta.24ka/78; rakṣī — srung ma rnams kyis gson por bzung nas rgyal po ma skyes dgra la phul te rakṣibhirjīvagrāhaṃ gṛhītvā rājño'jātaśatrorupanītaḥ a.śa.276kha/253; srung ma'i mi rakṣiṇaḥ puruṣāḥ vi.va.215ka/1.90; dra.kun dga' ra ba'i srung ma ārāmikaḥ a.śa.65ka/57

{{#arraymap:srung ma

|; |@@@ | | }}