stag

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
stag
vyāghraḥ, vanyajantuviśeṣaḥ — stag kyang nags tshal dag na ri dwagskhrag 'thung ba// vyāghrāḥ pibanti rudhirāṇi vane mṛgāṇām jā.mā.204kha/238; bo.a.5.4; śārdūlaḥ — gzhon nu'ang stag rmig rnon po yis/ /rdo ba'i gzhi ni nyams byas shing/ /glang po'i khrag gis myos pa yis/ /mi bzad stag ldan nags su zhugs// kumāro'pi kharavyāghrakhurakṣuṇṇaśilātalam gajāsṛṅmattaśārdūladāruṇaṃ vanamāviśat a.ka.129kha /66.52; dvīpī — khyed rnams bong bu spre'u rnga mo'i bzhin ldan stag gi kha dang ba glang gdong// yūyaṃ gardabhamarkaṭoṣṭravadanā dvīpyāsyapañcānanāḥ a.ka.305kha/
  1. 95; puṇḍarīkaḥ śrī.ko.170kha; pṛdākuḥ śrī.ko.168ka; bhayānakaḥ śrī.ko.171ka

{{#arraymap:stag

|; |@@@ | | }}