stod

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
stod
# ūrdhvam — lus stod nas ūrdhvakāyāt bo.bhū.36ka/41; pūrvam — ri dwags kyi/ /pags pas lus stod g.yogs pa mṛgājinācchāditapūrvakāyaḥ a.ka.272kha/101.20; ro stod gyen du mngon bstod nas samabhyunnatapūrvakāyaḥ jā.mā.148ka/172; pūrvārddham — sku stod dag kyang seng ge 'dra// siṃhapūrvārddhakāyaḥ a.ka.211ka/24.33; upari — ro stod nas uparimāt kāyāt bo.bhū.36ka/41
  1. vardhamānaḥ — de gnyis phan tshun stod de 'bum gyur gyi bar du bskyed do// tataḥ parasparaṃ vardhamānau yāvacchatasahasraṃ vardhitavantau a.śa.22ka/18.

{{#arraymap:stod

|; |@@@ | | }}