ston

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ston
*kri. (varta.; vidhau ca; bstan bhavi., bhūta. ca; saka.)
  1. (varta.) diśati — chos ston dharmaṃ diśati ra.vi.123kha/102; nirdiśati — de'i phyir 'di dag gi zhes bya ba ston to// tenaite iti nirdiśati abhi.sphu.173ka/918; deśati — der ni theg pa rnams ston pa// tatra deśanti yānāni la.a.163ka/114; darśayati — gnyis med pa ni thal bar 'gyur ba gang zhig tu 'gyur ba de ston pa ni dvayābhāve sati yat prasajyate taddarśayati ta.pa.166ka/787; tshigs su bcad pa 'dis ci ston anena ślokena kiṃ darśayati sū.a.132ka/4; ādarśayati — de ni yi ge rnams la yang lan mtshungs so zhes ston pa tadayaṃ varṇeṣvapi parihāraḥ samāna ityādarśayati ta.pa.177kha/814; pradarśayati — de nyid kyi phyir brda ni zhes bya ba la sogs pa ston to// etadeva saṅketetyādinā pradarśayati ta.pa.204ka/876; deśayati — bdag nyid kyis sprul pa'i tshig gis chos ston pa'am svayameva nirmitayā vācā dharmaṃ vā deśayati bo.bhū.36ka/46; la.a.77ka/25; udīrayati — chos phal cher ston te bhūyasā dharmamudīrayanti bo.bhū.146kha/188; avavadate — khyed cag la dge 'dun gyis ma bskos pa'i gang zag 'ga' zhig ston par mi byed dam mā vaḥ kaścidasammataḥ saṅghena pudgalo'vavadate vi.sū.33kha/42; deśyate — de bzhin gshegs pa rnams kyisyang dag par bstan no// ston to// ston par 'gyur ro// tathāgataiḥ…sandeśito deśyate deśayiṣyati vi.pra.148ka/1.2; nirdiśyate — rang gi sgras ston svaśabdena vā nirdiśyate ta.pa.284ka/1032; vyapadiśyate yang gi sgras ni 'jig pa zhes bya ba yang rang gi sgras ji ltar ston zhes ston pa yin no// apiśabdena ‘saṃstyānam’ ityapi svaśabdena kathaṃ vyapadiśyata iti darśayati ta.pa.353kha/426
  2. (vidhau) = ston cig deśayatu — glegs bam 'di las shes rab kyi pha rol tu phyin pa la ltos shigston cig nye bar ston cig te itaḥ pustakātprajñāpāramitāṃ paśyantu…deśayantu upadiśantu a.sā.79ka/44; pradarśayatu — rang gi rnam rtog ston cig svavikalpaṃ pradarśaya la.a.187ka/157; sandarśayatu — bzang po ston cig gang na de// bhadra saṃdarśaya kvāsau a.ka.257kha/30.31; dga' bas ston zhes brjod nas ni/ /blon po'i khang par rab tu song// hṛṣṭaḥ saṃdarśayetyuktvā prayayau mantrimandiram a.ka.148ka/68. 82; deśyatām — gal te yod na ston yadyasti deśyatām la.a.187ka/157; sūcayet — rnam par shes pa res 'ga' ba/ /de yi legs byas ji ltar ston// kādācitkaṃ kathaṃ nāma saṃskāraṃ tasya sūcayet ta.sa.91kha/826
  3. (?) anuśaśāsa — de ni slob ma rnams la ci nus ston// yathābalaṃ so'nuśaśāsa śiṣyān jā.mā.4ka/3; nirdekṣyati — rigs pa dang gzhung gis brtags pa'i sa la gnas shing rang gi lta ba nyes pa'i bag chags kyis ston yuktyāgamaistarkabhūmau vartamānāḥ svadṛṣṭidoṣavāsanatayā nirdekṣyanti la.a.71ka/19;
  • saṃ.
  1. = ston ka śarad, śaradṛtuḥ — ston mtshan dbu rgyan zla ba ni/ /kun da'i phon por 'khrul pa la// candre śaranniśottaṃse kundastavakavibhrame kā.ā.1.56; śaradā — ngang pa'i sgra ni dbyar mnyan 'os/ /ston ni rma bya myos pa ste// śravyahaṃsagiro varṣāḥ śaradāmattabarhiṇī kā.ā.3. 168
  2. = dga' ston mahaḥ, utsavaḥ — btsas nas/ de'i btsas ston rgya cher byas te ku sha zhes bya bar (ming ) btags so// tasya vistareṇa jātasya jātimahaṃ kṛtvā kuśa iti nāmadheyaṃ vyavasthāpitam vi.va.189ka/1. 63
  3. = lo śarat, saṃvatsaraḥ — saṃvatsaro vatsaro'bdo hāyano'strī śaratsamāḥ a.ko.1.4.21; śīryate jagadatreti śarat a.vi.1.4.21;

{{#arraymap:ston

|; |@@@ | | }}