ston pa po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ston pa po
# vi. deśakaḥ — ston pa po dang gsol ba 'debs pa po'i tshig bsdus pa deśakādhyeṣakaprativacanasaṃgrahaḥ vi.pra.89kha/3.1; deśikaḥ — lkog tu gyur pa'i ston pa po sangs rgyas la sogs pa'i don bsam pa ji lta ba bzhin du rtogs par byed dam kiṃ…parokṣadeśikānāṃ buddhādivacanānāmarthaṃ yathābhiprāyaṃ pratīyanti ta.pa.210kha/891; upadeṣṭā —ston pa po brtse bas 'jig rten gyis shes par bya ba'i phyir smra ba na upadeṣṭā kṛpayā lokapratyāyanāya bruvāṇaḥ ta.pa.210kha/892; deśayitā — mtshams ni bar mtshams so// ston par byed pa ni ston pa po ste sīmā nāma maryādā, tasyā daiśiko deśayitā abhi.sphu.173ka/918; anuśāsakaḥ — de nas ston pa rdo rje 'dzin/…/'jig rten gsum mchog ston pa po// atha vajradharaḥ śāstā…trilokāgrānuśāsakaḥ gu.sa.96kha/13; ākhyātā — de bzhin gshegs pa ston pa po/ /khyed cag nyid kyis bya ba yin// yuṣmābhireva kartavyamākhyātārastathāgatāḥ ta.pa.146ka/19
  1. pratipādakaḥ — skul bar byed pas na skul ba ste/ ston pa pos nyan pa po don la sbyor ba'o/ /de yang ston pa po'i chos yin la praiṣaṇaṃ praiṣaḥ pratipādakena śroturarthe viniyogaḥ, so'yaṃ pratipādakadharmaḥ ta.pa.336ka/387; vyutpādakaḥ — yang dag pa'i shes pa khong du chud par byed pa rnams kyi ston pa por bdag nyid bya ba'i phyir rab tu byed pa 'di byas la samyagjñānaṃ vyutpadyamānānāmātmānaṃ vyutpādakaṃ karttuṃ prakaraṇamidaṃ kṛtam nyā.ṭī.37ka/11.

{{#arraymap:ston pa po

|; |@@@ | | }}