ston par byed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ston par byed pa
= ston byed
  • kri.
  1. darśayati — de'i phyir 'brel pa 'dis na phra rgyas nye bar 'god do zhes 'brel pa ston par byed do// ato'nena sambandhenānuśayopanyāsa iti sambandhaṃ darśayati abhi.sphu.87kha/759; a.ka.131ka/66.73; ādarśayati — de bas na rang gi byed pa btang ste mngon sum gyi byed pa ston par byed pa tasmāt svavyāpāraṃ tiraskṝtya pratyakṣavyāpāramādarśayati nyā.ṭī.46kha/86; upadarśayati — 'od kyis rgyas par byas nas gzhan dag la ston par byed pa dang ābhayā spharitvā pareṣāmupadarśayati bo.bhū.172ka/227; ādiśati — dam pa'i lam ni ston par byed sanmārgamādiśati a.ka.260kha/95.1; deśayati — srid pa gsum gyi gnas su sangs rgyas pa rnams kyi ye shes ni skyes bu nyid kyi las ston par byed do// tribhuvananilaye pauruṣaṃ karma bauddhānāṃ jñānaṃ deśayati vi.pra.273kha/2.98; pratipādayati — bdag la 'dis phyi rol nyid ston par byed do// mamāyaṃ bāhyameva pratipādayati ta.pa.322ka/358; vyapadiśati — lam ston par byed do// panthānaṃ vyapadiśati bo.bhū.78kha/100; avavadati — zas cung zad tsam kyi phyir dge slong ma la chos ston to// āmiṣakiñcitkahetorbhikṣuṇīravavadati vi.sū.33kha/42; dyotayati — rnam par shes pa'i tshogs lnga pa dag gis kyang zhes bya ba la/ kyang zhes bya ba'i sgras ni yid kyis pa dag 'ba' zhig tu ni ma zad kyi zhes ston par byed do// pañcavijñānakāyikairapi na kevalaṃ mānasairityapiśabdo dyotayati abhi.sphu.112kha/803; abhidyotayati — ji ltar gang dang gang du sgrub pa de ston par byed yathā yasminpratipadyate tadabhidyotayati sū.a.189kha/87; prakāśayati — rjes dpag tshad ma ma yin te/ /smra ba po yi tshig nyid ni/ /ston byed bdag nyid ma yin pa/ /des ni de bzhin 'gyur zhe na// (?) anumānaṃ pramāṇaṃ ced vakturna vacanātmakam prakāśayati tenāyaṃ yathā tadvadidaṃ bhavet ta.sa.54kha/529; sūcayati — rnam pa 'dis dpe gzhan yang brjod par bya'o zhes ston par byed do// anena vā prakāreṇānyo'pi dṛṣṭānto vaktavya iti sūcayati abhi.sphu.183ka/938; prakāśyate — 'dis tshul gsum pa'i rtags 'chad par byed/ ston par byed pas brjod pa'o// ākhyāyate prakāśyate'neneti trirūpaṃ liṅgamiti ākhyānam nyā.ṭī.61ka/150; samprakāśyate — 'gyur ba'i bdag nyid sogs dbye bas/ /dngos kun gcig par smra ba yang/ /ci nas kyang ni yod pa yi/ /bdag nyid nyid du ston par byed// sarvabhāvaikyavāde'pi vikārātmādibhedataḥ kenacid viśadātmatvamātmanā samprakāśyate ta.sa.51ka/502; sūcyate — yi ge gang dag gis rtogs pa'i don rnam pa bdun po 'di dag ston par byed yairakṣaraireṣa saptaprakāro'dhigamārthaḥ sūcyate ra.vi.74kha/2; vyapadiśyate — 'jigs ('jig ) la gnyis yod brjod min na/ /'jigs ('jig ) pa'i dngos dang nyams pa dang/ /zhig pa'i ngo bo zhes bya ba/ /de la ji ltar ston par byed// (?) saṃstyāne na dvayaṃ cānyat tatkathaṃ vyapadiśyate tirobhāvaśca nāśaśca tirobhavanamityapi ta.sa.42ka/426; pratipadyate — sangs rgyas pa rnams rang gi tshig kho nas thams cad mkhyen pa ston par byed kyi (?) yena bauddhāḥ svavacanādeva sarvajñaṃ na pratipadyante ta.pa.269ka/1007; gamyate — mtshon par byed cing 'dis don ston par byed pas na rtags so// liṅgyate ganyate'nenārtha iti liṅgam nyā.ṭī.47ka/89
  2. (?) sūcayet — de lta bas na rnam par shes pa res 'ga' ba rna ba'i nus pa'i mtshan nyid kyis legs par bya ba ji ltar sten (ston ) par byed tasmāt kādācitkaṃ vijñānaṃ kathaṃ śrotrasya śaktilakṣaṇaṃ saṃskāraṃ sūcayet ta.pa.182kha/826;
  • saṃ.
  1. sūcanam — nyan pa po la ltos nas kyang tshul gsum pa'i rtags ston par byed pa'i phyir śrotrapekṣayā'pi trirūpaliṅgasūcanāt ta.pa.39kha/527; saṃsūcanam — gtan tshigs 'gal ba ston par byed pa'i phyir 'gal ba yin no// viruddhahetusaṃsūcanādviruddhaḥ ta.pa.38ka/524; abhidyotanam — de thob pa dang rjes su mthun pa'i lam ston par byed pas na tatprāptyanukūlamārgābhidyotanataḥ ra.vi. 74kha/1; prakāśanam — de bas na don ji lta ba bzhin ma yin yang ston par byed pa srid pa'i phyir tenā'yathārthamapi prakāśanasambhavāt pra.vṛ.325ka/75; nivedanam — mngon par 'dod pa ston par byed pa abhiprāyanivedanam pra.a.3kha/5; pratipādanam — gal te ba lang gi sgra gzhan rnam par gcod pa ston par byed pa lhur len pa yin na yadi gośabdo'nyavyavacchedapratipādanaparaḥ ta.pa.322ka/359
  2. = 'chad par byed pa upadeśakaraṇam — mi shes ston par byed pa la/ /'khrul par dogs pa can rnams kyis// ajñopadeśakaraṇe vipralambhanaśaṅkibhiḥ pra.vā.1.32
  3. = sdigs mdzub pradeśinī, tarjanī — tarjanī syāt pradeśinī a.ko.2.6.81; pradiśati corādikaṃ nirdiśatyanayā pradeśinī ‘diśa atisarjane’ aṅguṣṭhasamīpāṅguleḥ nāma a.vi.2.
  4. 81;
  • vi.
  1. darśakaḥ de'i phyir na gtan tshigs kyi tshul bshad pa kho nas gtan tshigs la khyab pa sgrub par byed pa'i tshad ma ston par byed pa chos dang mthun pa'i dpe yin la ato heturūpākhyānādeva hetorvyāptisādhanasya pramāṇasya darśakaḥ sādharmyadṛṣṭāntaḥ nyā.ṭī.87ka/238; pradarśakaḥ — lam ni ston byed pa mārgapradarśakaḥ a.ka.257kha/30.32; sems can bstir med par skyes pa rnams la ni mya ngan las 'das pa ston par byed pa avīcyupapannānāṃ sattvānāṃ nirvāṇapradarśakaḥ kā.vyū.220kha/282; upadarśakaḥ — ma rig pa'i dbang gis yul med pa nyid du yang dag pa ma yin pa'i rnam pa ston par byed pa'i shes pa 'khrul pa skye ba 'ba' zhig tu zad do// kevalamavidyāvaśādaviṣayamevābhūtākāropadarśakaṃ jñānaṃ bhrāntaṃ jāyate ta.pa.124kha/698; sandarśikā kun tu ston par byed pa sarvatra sandarśikāḥ vi.pra.109kha/1, pṛ.4; nidarśakaḥ — sangs rgyas ye shes ston byed pa'i/ /chos 'di yongs su mi gtong ngo// anutsṛṣṭvā imaṃ dharmaṃ buddhajñānanidarśakam śi.sa.31kha/29; nidarśikā — sa rnams kun la blo ldan gyis/…/rab tu byung ba ston byed yin// nidarśikā ca pravrajyā dhīmatāṃ sarvabhūmiṣu sū.a.250kha/168; sūcakaḥ — lo'i sgra ni ma rangs pa ston par byed pa yin no// kilaśabdo'rucisūcakaḥ ta.pa.165kha/786; yul dang dus nges pa med par glo bur du yod pa dang med pa ston par byed pa'i shes pa ni snyam du shes pa ste aniyatadeśakālamākasmikaṃ sadasatsūcakaṃ jñānaṃ pratibhā ta.pa.69kha/590; sūcikā — mi dmigs pa rnam pa gsum po 'di nyid kyis mi dmigs pa lhag ma rnams brgyud nas ston par byed pa yin pas asyā eva trividhāyā adṛṣṭeḥ śeṣānupalabdhayaḥ pāramparyeṇa sūcikāḥ ta.pa.285kha/1035; saṃsūcakaḥ — de dag la nus pa ston par byed pa med pa'i phyir ro// tayoḥ sa(śa)ktasaṃsūcakatvābhāvāt ta.pa.39kha/527; darśayitā ma.vyu.2765; deśakaḥ — sangs rgyas pa rnams kyi ye shes ni sems can thams cad la snying rje'i bdag nyid can zhi ba'i las ston par byed pa'o// śāntakarmadeśakaṃ bauddhānāṃ jñānaṃ sarvasattvakaruṇātmakam vi.pra.273kha/2.98; saṃdeśakaḥ — dam pa'i lam ni ston byed pa// sanmārgasaṃdeśakam vi.pra.48ka/4.50; ākhyātā — de ston par byed pa gzhag par bya'o// ākhyāturasya sthāpanam vi.sū.95kha/114; ādeśinī — dmyal ba ston byed bdag gi ma/ /sngon du dmyal ba dag tu skye// yātā me narakaṃ mātā narakādeśinī purā a.ka.298ka/39.16; dyotakaḥ — grag ces bya ba'i sgra ni gzhan gyi gzhung lugs ston par byed pa yin te kilaśabdaḥ paramatadyotakaḥ abhi.sphu.128kha/832; samprakāśakaḥ — rten cing 'brel bar 'byung ba phyin ci ma log par ston par byed pas aviparītapratītyasamutpādasamprakāśakāt ta.pa.140kha/12; pratipādakaḥ — dgos pa'i khyad par ston par byed pa'i bstan bcos gzhan dmigs pa'i phyir ro// prayojanaviśeṣapratipādakaśāstrāntaropalabdheśca ta.pa.136kha/6; ston byed de yang ma mthong ngo zhes bya ba ni sngar ma mthong ba'i phyir ro// na dṛṣṭapratipādaka iti tasya pūrvamadṛṣṭatvāt ta.pa.153ka/759; vyutpādakaḥ — khong du chud par byed pa ni don de dang de dag la rmongs pa rnams la don de ston par byed pa'o// bodhakasteṣvartheṣu samūḍhānāṃ tadarthavyutpādakaḥ abhi.sa.bhā.112ka/150; upapādakaḥ — de dag de 'dra'i rim pa yis/ /don tha dad pa ston byed yin// īdṛśena krameṇaite tvarthabhedopapādakāḥ ta.sa.98kha/874; pratyāyakaḥ — skyes bu thams cad thams cad mkhyen pa ma yin pa nyid du ston par byed pa'i rig byed kyi tshig 'ga' zhig dmigs pa yang ma yin no// na cāpi kiñcid vaidikaṃ vacanaṃ sarvanarāsarvajñatvapratyāyakamupalabhyate ta.pa.282ka/1029
  2. = 'chad par byed pa deśakaḥ — chos ston par byed pa dharmadeśakaḥ vi.pra.155kha/3.105; ngo bo nyid med sogs ston byed// naiḥsvābhāvyādideśakaḥ abhi.a.1.37; deśikaḥ — dga' ba ni theg pa chen po bshad pa'i chos la'o// dad pa ni de ston par byed pa la'o// rucirmahāyānadeśanādharme, prasādastaddeśike sū.a.248kha/30; upadeśī — 'gal ba'i don ni ston byed pa/ /gzhan dag dang ni rgyu mtshungs min// na tulyahetutā'nyeṣāṃ viruddhārthopadeśinām ta.sa.121kha/1062; daiśikaḥ — yang na ston par byed pa dang lam dang lam grogs dang bzhon pa lta bu yin no// daiśikamārgasārthikayānavadvā abhi.sphu.235kha/1027; upadeṣṭā — rgyu ni gdams ngag la sogs pas/ /de las gzhan pa'i gdams ngag las/ /ston byed yin phyir thog med pas/ /'dod pa thams cad rdzogs pa yin// hetutvamupadeśāderupadeṣṭustadanyataḥ upadeśa ityanāditvāt samāptaṃ sarvamīhitam pra.a.33ka/38; ta.sa.117kha/1015; praṇetā — bdag por 'gyur ba tsam rtogs pas/ /ston par byed pa de brjod yin// ādhipatyaprapattyā'taḥ praṇetā so'bhidhīyate ta.sa.131kha/1119.

{{#arraymap:ston par byed pa

|; |@@@ | | }}