stsogs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
stsogs pa
=(sogs pa ityasya prā.)
  • saṃ.
  1. sañcayaḥ — ser snas yo byad mi mkho ba rnams kyang stsogs pa mātsaryeṇānupayujyamānānāmapyupakaraṇānāṃ sañcayāt tri.bhā. 160ka/67; upacayaḥ — stsogs pa ni bag chags 'phel ba'o zhes bya ba ni kun gzhi rnam par shes pa la rnam par smin pa'i sa bon yongs su gsos par rig par bya'o// upacayo vāsanāvṛddhirityālayavijñāne vipākabījaparipoṣaṇaṃ veditavyam abhi.sa.bhā.46kha/64; rab kyi rtsal gyis rnam par gnon pa shes rab kyi pha rol tu phyin pa 'di ni chos gang 'bri ba'i phyir ram 'phel ba'i phyir nye bar gnas pa ma yin no//… stsogs pa'i phyir ram mi stsogs pa'i phyir ram na khalu punariyaṃ suvikrāntavikrāmin prajñāpāramitā kasyaciddharmasya hānāya vā vivṛddhaye vā…apacayāya vā upacayāya vā su.pa.46kha/23; cayaḥ ma.vyu.7448 (106ka); sannidhikāraḥ ma. vyu.6765 (96kha)
  2. ādiḥ — 'dir stsogs pa zhes bya ba'i sgras ni kun du bsdus pa dang rnam par g.yengs pa zhes bya ba la sogs pa mdo las bshad pa'i tshig rnams bsdu'o// ādiśabdena cātra saṃkṣiptaṃ vikṣiptamityevamādisūtroktāni padāni gṛhyante abhi.sphu.250ka/1054; me tog dza ti dang me tog su ma na la stsogs pa me tog gi rnam pa thams cad la jātisumanādīnāṃ puṣpajātīnām ga.vyū.316kha/401
  • vi. nicitaḥ ma.vyu.6839 (97kha).

{{#arraymap:stsogs pa

|; |@@@ | | }}