tha shal

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
tha shal
vi.
  1. =ngan pa adhamaḥ — skyes bu tha shal puruṣādhamāḥ vi.va.197ka/1.70; bum pa tha shal 'di nyos shig imaṃ…krīṇīta kumbhādhamam jā.mā.92kha/106; jaghanyaḥ — kun gyi tha shal sarvajaghanyā la.a.85ka/32; phyir mi 'ong ba thams cad kyi tha shal ba yang sarvajaghanyo'pi hyanāgāmī abhi.sphu.183ka/937; kutsitaḥ — nikṛṣṭapratikṛṣṭā'rvārephayāpyā'vamā'dhamāḥ kupūyakutsitā'vadyakheṭagarhyā'ṇakāḥ samāḥ a.ko.3.1.52; khalaḥ — piśunau khalasūcakau a.ko.3.3.127; antyaḥ — thams cad du ni lan bdun pa ma yin pas re ltar thogs na zhes bya ba ni thams cad kyi tha shal ba'o// paraḥ sarvāntyaḥ na hi sarvasaptakṛditi abhi.bhā.20ka/939
  2. = le lo pa mandaḥ, ālasyaḥ — mandastundaparimṛja ālasyaḥ śītako'laso'nuṣṇaḥ a.ko.2.10.18.

{{#arraymap:tha shal

|; |@@@ | | }}