thag

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
thag
# antaram — gnas kyi thag shin tu nye bar bkur ro// svalpataramantaraṃ sthānamupanayet vi.sū.36kha/46; de ma thag tu tadanantaram bo.a.9.46; de ma thag pa'i rkyen samanantarapratyayaḥ nyā.ṭī.43ka/59; dūram — 'di dag thag ni ji srid gcig tu'jug kiyad dūramete praviśanti abhi.bhā.11ka/899; dra. blo ldan sems mchog skyes ma thag tu yang/ /mtha' yas nyes pa byed las sems rab bsdoms// sahodayāccittavarasya dhīmataḥ susaṃvṛtaṃ cittamanantaduṣkṛtāt sū.a.142ka/19; thag nye ba antikaḥ śrā.bhū.8kha/19; yul thag ring po dūradeśaḥ pra.a.16kha/19
  1. = thag pa rajjuḥ — thag mtshungs snal ma'i lhag ma yang/ /sems can bdag gis lam du mthong// rajjvābhāstantuśeṣāśca dṛṣṭāḥ sattvā mayā pathi a.ka.140ka/67.65
  2. padāṃśaḥ — nyam thag pa'i skad ārtasvaram bo.bhū.41kha/48; re thag chad pa chinnamanorathaḥ a.ka.25ka/52.59; mtshan thag thog sarvarātrikam vi.sū.64ka/80.

{{#arraymap:thag

|; |@@@ | | }}