thag ring ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
thag ring ba
vi. dūram — mthong ba'i lam ni de dag dang thag ring ste darśanamārgastu dūraḥ abhi.sphu.233ka/1021; davīyān — chu dang 'o ma yul thag ring bar gnas pa na de dang 'byar ba nyams su myong ba ni ma yin pa'i phyir na hi salilaṃ payaso davīyasi gocare vartamānamanubhavati tatsaṃśleṣam ta.pa.183ka/827; viprakarṣaḥ — dkyil 'khor yongs su rdzogs su nye ba'i nyi ma dang thag ring bas rnam par dkar zhing mdzes pa paripūrṇaprāyamaṇḍalamādityaviprakarṣādvyavadāyamānaśobham jā.mā.26kha/31; prākarṣakaḥ — bzod pa'i gnas skabs na ni thag ring ba'i phyir ro// kṣāntyavasthāyāḥ prākarṣakatvāt abhi.sphu.233kha/1022; dra. thag ring/ thag ring po/

{{#arraymap:thag ring ba

|; |@@@ | | }}