thams cad

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
thams cad
*vi. sarvam — sems can thams cad kyi thad du sarvasattvānāmantikāt śi.sa.155kha/149; samastam — phyi nang gi dmigs pa gnyis po thams cad kyi de bzhin nyid rnyed pa dvayasya punaḥ samastasyādhyātmikabāhyālambanasya tathatāyā lābhaḥ sū.a.165kha/56; sakalam — sbyin sreg ni yul yin zhing de thams cad rtogs pa yin no// yāgo viṣayaḥ sakalamidaṃ pratīyate pra.a.8ka/9; nikhilam — thams cad lha yi rna bar yang/ /rna lam du ni mi 'gro bzhin// yathā… na divyaśrotre'pi śravaṇapathamāyānti nikhilam ra.vi. 123kha/104; viśvam — thams cad bsrungs pa'i nor bu gang// viśvarakṣāmaṇeryasya a.ka.251ka/93.30; kṛtsnam — la lar byang chub thams cad kvacit kṛtsnāṃ bodhim sū.a.158ka/45; bdag med gnyis kyi nang du ni/ /theg pa chen po thams cad 'dus// dve nairātmye bhavetkṛtsno mahāyānaparigrahaḥ la.a.182ka/149;

{{#arraymap:thams cad

|; |@@@ | | }}