thang chu

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
thang chu
śrīvāsaḥ — gu gul dang rgya skyegs dang spos dkar dang kun du ru dang thang chu rnams bu ram gyis sbyar ba ni drag po'i spos so// gugulalākṣāsarjarasakunduruśrīvāsaguḍena modita ugradhūpaḥ vi.pra.100ka/3.20; saraladravaḥ — pāyasaḥ śrīvāso vṛkṣadhūpo'pi śrīveṣṭasaraladravau a.ko.2.6.129; saralasya devadāruṇo dravaḥ niryāsaḥ saraladravaḥ a.vi.2.6.129
  1. rasaḥ — gdung bas de dus tsan dan la brdar thang chus dkar ba'i 'gram pa 'dzin byed cing// tāpāttatkṣaṇaghṛṣṭacandanarasāpāṇḍū kapolau vahan nā.nā.229kha/43.

{{#arraymap:thang chu

|; |@@@ | | }}