thar pa'i lam

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
thar pa'i lam
mokṣamārgaḥ, nirvāṇagāmī pathaḥ — 'on kyang gang dag thar pa'i lam sgom pa dge ba'i las byed pa dag gi skye ba zad pas thar pa 'thob par 'gyur ba nyid do// tathāpi janmakṣayānmokṣaprāptirbhavatyeva śubhakarmakāriṇāṃ ye mokṣamārgaṃ bhāvayanti sū.a.146ka/25; mokṣapathaḥ — thar pa'i lam ston pa'i stabs mokṣapathasaṃdarśanagatiḥ la.vi.134kha/199; apavargamārgaḥ — mtho ris thar lam gyi/ /kha na ma tho med pa'i gsung/ /bsgrubs pa svargāpavargamārgoktiranavadyā prasādhitā ta.sa.130ka/1110.

{{#arraymap:thar pa'i lam

|; |@@@ | | }}