the tshom

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
the tshom
*saṃ. = nem nur saṃśayaḥ — the tshom sngon du 'gro ba can gyi gtan la phab pa saṃśayapūrvako nirṇayaḥ ta.pa.246kha/207; sandehaḥ — gsal ba 'chol bas the tshom gyi yul yin pa'i phyir vyaktisaṅkareṇa sandehaviṣayatvāt pra.a.8kha/10; āśaṅkā — the tshom med de dag rnam gcod/ /rjod par byed par sgrub pa nyid// nāśaṅkyā eva siddhāste vyavacchedakasya vācakāḥ *pra.vṛ.8kha/61; vicikitsā — nem nur dang the tshom zhes bya ba ni don tha dad pa ma yin no// kāṅkṣā vicikitsetyanarthāntaram abhi.sphu.178ka/928; vicikitsanam — phung po gnon byed dang/ /the tshom phyir na lnga nyid do// pañcatā skandhavighātavicikitsanāt abhi.ko.5.59; vimatiḥ — sdug bsngal rgyu mthong spang bya ba/ /lta dang de bzhin the tshom dang/… kun tu 'gro/ sarvatragā duḥkhahetudṛggheyā dṛṣṭayastathā vimatiḥ abhi.ko.5.12; vimarśaḥ — 'dod pa'i don 'byor the tshom med gyur pas/ /dga' ba bskyed pa'i khyad par rgyur gyur pa// iṣṭārthasampattivimarśanāśātprītiprabodhasya viśeṣahetuḥ jā.mā.21kha/24; ārekaḥ — the tshom ni yid gnyis so// ārekaḥ saṃśayaḥ ta.pa.193kha/103; kathaṃkathā — sgra 'di thos nas tshim pa rab skyes te/…/bdag la the tshom nam yang phyis mi 'byung// aujñilyajāto imu ghoṣa śrutvā kathaṃkathā mahya na bhūya kācit sa.pu.25kha/44;
  • pā.
  1. vicikitsā i. anuśayabhedaḥ — srid pa'i rtsa ba phra rgyas drug/ /'dod chags de bzhin khong khro dang/ /nga rgyal ma rig lta ba dang/ /the tshom yin te mūlaṃ bhavasyānuśayāḥ ṣaḍrāgaḥ pratighastathā mano'vidyā ca dṛṣṭiśca vicikitsā ca abhi.ko.5.1 ii. āvaraṇabhedaḥ — 'gyod pa dang rmugs pa dang gnyid dang rgod pa dang the tshom ste sgrib pa lnga kaukṛtyastyānamiddhauddhatyavicikitseti pañcāvaraṇāni vi.pra.32ka/4.5
  2. (nyā.da.) saṃśayaḥ, padārthabhedaḥ ma.vyu.4528;

{{#arraymap:the tshom

|; |@@@ | | }}