the tshom can

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
the tshom can
vi. sandigdhaḥ — sgrub par byed pa'i chos ma nges pa'i bdag nyid ni de'i mtshan nyid ma yin te/ phyogs kyi chos the tshom can bzhin no// na hi aniścitātmanaḥ tallakṣaṇatvaṃ yathā sandigdhasya pakṣadharmatvasya he.bi.253ka/70; saṃśayātmā — kun ta'i bu skyes the tshom can/ /'jig rten 'di dang phyi ma med// nāyaṃ loko'sti kaunteya na paraḥ saṃśayātmanaḥ ta.sa.104kha/921; saṃśayitaḥ — de ltar na yang the tshom can la khas ma blangs na 'jug pa mi rung ba'i phyir tathā ca saṃśayitasya pravṛttirna yujyate he.bi.252kha/69; sasaṃdehaḥ — rjes 'gro med dang the tshom can/ /dag ni dpe rnams nyid la bstan// ananvayasasandehāvupamāsveva darśitau kā.ā.2.355; sasaṃśayaḥ — don nyams don 'gal don gcig pa/ /the tshom can dang rim pa nyams// apārthaṃ vyarthamekārthaṃ sasaṃśayamapakramam kā.ā.3.125; dra. the tshom bdag nyid can/

{{#arraymap:the tshom can

|; |@@@ | | }}