theg pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
theg pa
*kri. sahate — bye ma dang rdo ba ci mthong ba rnams long la grus ci theg pa gru'i nang du rdzongs shig bālukāḥ pāṣāṇāśca vahanamāropyantāṃ yāvatsahate jā.mā.85kha/98;
  • saṃ.
  1. = bzhon pa yānam, vāhanam — sarvaṃ syād vāhanaṃ yānaṃ yugmaṃ patraṃ ca dhoraṇam a.ko.2.
  2. 58; yāntyaneneti yānam a.vi.2.8.58; bran pho dang bran mo dang theg pa dang bzhon pa dang gos dang yo byad la sogs pa dāsīdāsayānavāhanavasanaparicchadādi jā.mā.52ka/61; vāhanam — rgyal ba'i theg pa zhes bya ba'i ting nge 'dzin jayavāhano nāma samādhiḥ kā.vyū.222kha/284; rathaḥ — rta'i theg pa aśvarathaḥ kā.vyū.213kha/272
  3. yānam — theg pa gcig pa nyid ekayānatā sū.a.174kha/68; bgrod par bya bas na theg pa yin pas so//…'gro ba pos na theg pa yin pas so//…'gro bas na theg pa yin pas so//…'dis 'gro bas na theg pa yin pas so// yātavyaṃ yānamiti kṛtvā …yātā yānamiti kṛtvā…yāti yānamiti kṛtvā …yānti tena yānamiti kṛtvā sū.a.174kha, 175ka/68; theg pa chen po mahāyānam ga.vyū.160ka/243; nyan thos kyi theg pa śrāvakayānam śrā.bhū.73ka/189
  4. =thabs nayaḥ — rim gyis de mthong la brten nas/ /theg pa 'di la gnas pa rnams// taddhi darśanamāgamya kramādasminnaye sthitāḥ ra.vi.123ka/101
  5. dhāraṇam — gang gi tshe de dag gang gis kyang theg par ma nus pa yadā na kaścittāni dhārayituṃ śaknoti sma la.vi.113kha/166.

{{#arraymap:theg pa

|; |@@@ | | }}