thig le

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
thig le
*saṃ.
  1. tilakaḥ, o kam
  2. lalāṭādau candanādikṛtacihnaviśeṣaḥ — tamālapatratilakacitrakāṇi viśeṣakam a.ko.2.6.123; tilati snihyatīti tilakam a.vi.2.6.123
  3. tilakaḥ (tri.liṃ.), samāsānte — shAkya'i rigs kyi thig le śākyakulatilakaḥ vi.pra.129kha/1, pṛ,28; grong khyer ni/ /shA (sA ) ke ta zhes bya ba ste/ /skal bzang sa yi thig le yod// asti…sāketaṃ nāma nagaraṃ saubhāgyatilakaṃ bhuvaḥ a.ka.19kha/3.2
  4. tilakaḥ, tilakavṛkṣaḥ — tilakaḥ kṣurakaḥ śrīmān samau a.ko.2.4.40; tilābhāni puṣpāṇyasya tilakaḥ a.vi.2.4.40
  5. tilaḥ, tilapramāṇam — thig le mchog tilottamā he.ta.28ka/94
  6. binduḥ — lus kyi mdog rin po che (pad+ma rA ga dang ) an+da rnyi la (in dra nI la ) dang mar gad dang bai DU r+ya'i kha dog 'dra ba'i tshon sna tshogs kyi thig les brgyan pa nānāvidhapadmarāgendranīlamarakatavaiḍūryaruciravarṇabinduvidyotitavicitragātraḥ jā.mā.151ka/174; gang zhig zla ba mdzes pa'i lus la skyon gyi thig le nag po dang// kāntaḥ kāye vahati malinaṃ doṣabinduṃ yadinduḥ a.ka.4kha/50. 34
  7. = khu ba retaḥ, śukram — śukraṃ tejoretasī ca bījavīryendriyāṇi ca a.ko.2.6.62; rīyate bhagādāviti retaḥ a.vi.2.6.62; gser gyi thig le hiraṇyaretāḥ a.ko.1.1.56
  8. tilakam — grol ba'i thig le zhes bya ba muktitilakanāma ka.ta.1859; dpal kye rdo rje'i mngon par rtogs pa'i thig le zhes bya ba śrīhevajrābhisamayatilakanāma ka.ta.1277; dpal ye shes thig le'i dka' 'grel gsang ba'i de kho na nyid ces bya ba śrījñānatilakapañjikā guhyatattvanāma ka.ta.1203; gsang chen dga' ba'i thig le zhes bya ba rahasyānandatilakanāma ka.ta.1345; *tilakaḥ — snag tsha'i thig le ni de zhes bya'o// mapiṭipyakastadāsyaḥ (masitilakastadākhyaḥ ?) vi.sū.72kha/90;

{{#arraymap:thig le

|; |@@@ | | }}