thim pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
thim pa
*kri. līyate — 'jig pa'i dus na 'byung ba rnams ni de tsam la thim mo// pralayakāle bhūtāni tanmātreṣu līyante ta.pa.148kha/23;
  • saṃ.
  1. ='jig pa layaḥ — phra rang bzhin de rang gi ngo bo nyid la thim pa ni 'jig pa ste prakṛtiṣu svabhāveṣu layāḥ pralayāḥ ta.pa.146ka/743; pralayaḥ — yang na yul zhig rigs rgyud ni/ /chad pa'i ngo bo thim pa yin// deśotsādakulotsādarūpo yaḥ pralayo bhavet ta.sa.97kha/867; nilayaḥ, dra. thim par bya nilīyate sa.du.133ka/132; sannilayaḥ — mig ni skye ba na yang gang nas kyang ma 'ongs/ 'gag pa na yang gang du yang thim nas mi 'gro ste cakṣurutpadyamānaṃ na kutaścidāgacchati, nirudhyamānaṃ na kvacinsannica (la) yaṃ gacchati ta.pa.144kha/17; astaḥ — chu ni sa la thim zhing yongs su zad de yongs su gtugs par gyur to// pānīyaṃ pṛthivyāmastaṃ parikṣayaṃ paryādānaṃ gatam a.śa.27ka/23
  2. jāraṇam — dngul chu la dul ba dang thim pa la sogs pa'i mtshan nyid dang pārade'pi cāraṇajāraṇādilakṣaṇaḥ pra.a.99ka/106.

{{#arraymap:thim pa

|; |@@@ | | }}