thob

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
thob
= thob pa/ thob nas/ o cing prāpya — khyod nyid thob nas da lta ni/ /skye dgu rkyal po bzang ldan gyur// rājanvatyaḥ prajā jātā bhavantaṃ prāpya sāmpratam kā.ā.3.6; āsādya — gzan chang zhig /khyer nas 'ongs pa des thob nas// samānītāṃ…kulmāṣapiṇḍimāsādya a.ka.158kha/17.15; pratilabhya — bud med kyi lus bsgyur te skyes pa'i lus thob nas strībhāvaṃ vivartya puruṣabhāvaṃ pratilabhya a.sā.321kha/181; labdhvā — bya ba thams cad nye bar ni/ /thob cing sarvakāryeṣu sannidhiṃ labdhvā kā.ā.3.122.

{{#arraymap:thob

|; |@@@ | | }}