thob par 'gyur

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
thob par 'gyur
# (varta.) prāpnoti — rim gyis byang chub dam pa thob par 'gyur ro// krameṇa parāṃ bodhiṃ prāpnoti sū.a.176ka/70; ta.sa.13ka/153; āpnoti — lha yi phun tshogs lha la 'os/ /mi yis ji ltar thob par 'gyur// manuṣyaḥ kathamāpnoti devārhāṃ divyasampadam a.ka.87kha/9.14; samāpnoti — gang zhig 'dod pa de dag thams cad sbyin pas thob par 'gyur// yadabhilaṣati sarvaṃ tatprāpnoti dānāt jā.mā.17kha/19; avāpnoti — brgyal ba'i gnas skabs thob par 'gyur// mūrchāvasthāmavāpnoti vi.pra.81kha/4.168; adhigacchati — rigs kyi bu 'di ni khro ba dang zhe gnag pa shas che bas khyad par thob par mi 'gyur gyis ayaṃ kulaputraḥ krodhaparyavasthānabahulo viśeṣaṃ nādhigacchati a.śa.252ka/231; labhate — mjug tu dug ldan rno ba'i mtshon rnams dag gis brlag pa thob par 'gyur// labhante paryante *viṣayaśitaśastrairviśasanam a.ka.193ka/82.11; la.a.84ka/31; pratilabhate — sems can rnams la snying rje chen po thob par 'gyur ro// sattveṣu mahākaruṇāṃ pratilabhate śi.sa.129kha/125; pratilābhī bhavati — dpe byad rdzogs pa thob par 'gyur ro// suparipūrṇapuruṣavyañjanapratilābhī ca bhavati sa.pu.131ka/207; āsādayati — ji ltar rigs pa phan pa rnams/ /de dag myur bar thob par 'gyur// hitāni ca yathābhavyaṃ kṣipramāsādayanti te ta.sa.118ka/1019; pratipadyate — rtag pa nyid phyir de dag las/ /de ni khyad par thob 'gyur min// nityatvānna hi tat tebhyo viśeṣaṃ pratipadyate ta.sa.94kha/837; prapadyate — sbrul yang skad cig 'jig nyid phyir/ /'khyog pa la sogs thob 'gyur gyi// sarpo'pi kṣaṇabhaṅgitvāt kauṭilyādīn prapadyate ta.sa.11kha/138; āpadyate — de ltar dbyangs ring por pha rol tu phyung (byung ) bas sngon ma'i rjes su nga ro ma nyid thob par 'gyur ro// evaṃ dīrghasvare parabhūte pūrvo'nusvāro matvamāpadyate vi.pra.128ka/3.56; āpyate — n+ya gro d+ha yi shing de la/ /mchod pas thams cad thob par 'gyur// nyagrodhapādapastasya pūjayā sarvamāpyate a.ka.74kha/62.7; prāpyate — sangs rgyas nyid kyang thob 'gyur buddhatvaṃ prāpyate sa.du.239/238; avāpyate — rtag tu dngos grub thob par 'gyur// sadā siddhiravāpyate gu.sa.111kha/46; samavāpyate — las kyi zhags pas yang dag drangs/ /dbang med lus can rnams kyis ni/ /mi 'dod bzhin du legs byas sam/ /nyes byas dag ni thob par 'gyur// karmapāśasamākarṣavivaśaiḥ samavāpyate anicchayaiva sukṛtaṃ duṣkṛtaṃ vā śarīribhiḥ a.ka.197ka/83.15
  1. (bhavi.) prāpsyati — gang la la dag byang chub thob par gyur pa dang/ gang la la dag thob par 'gyur ba dang/ gang dag thob pa ye kecidbodhimanuprāptavanto ye ca kecitprāpsyanti ye ca prāpnuvanti bo.bhū.24ka/29; la.a.109ka/55; pratilapsyate — de mchog gi chos brgyad thob par 'gyur so'ṣṭāvutkṛṣṭān dharmān pratilapsyate la.vi.213kha/316; pariprāpayiṣyati — gangbyang chub sems dpa' rnams kyis thob par mi 'gyur ba de bdag gis yongs su thob par bya'o// yat…bodhisattvā na pariprāpayiṣyanti, tadahaṃ pariprāpayiṣyāmi śi.sa.153ka/147; *prayāsyati — sgra dang shes pa gzhan der ni/ /rnam grangs pa nyid thob par 'gyur// śabdajñānāntaraṃ tatra paryāyatvaṃ prayāsyati ta.sa.41kha/423
  2. *(vidhau) labhet — rnal 'byor pas ni de bsgoms na/ /sems tsam shes pa thob par 'gyur// etadvibhāvayan yogī cittamātrajñatāṃ labhet la.a.169ka/125; pratilabheta — thams cad mkhyen pa nyid kyi bde ba'i bar du thob par 'gyur ba yāvatsarvajñatāsukhaṃ pratilabheran śi.sa.155ka/149; āpnuyāt — gang gis dbang las bton pa ni/ /de slar longs spyod thob 'gyur min// svāmitvādapakṛṣṭo'sau na bhogaṃ punarāpnuyāt ta.sa.94kha/838; avāpnuyāt — dngos grub myur du thob par 'gyur// laghu siddhimavāpnuyāt he.ta.9kha/28; avāpnuvatām — mngon mtho'i zhes bya ba ni nad med pa dang phyug pa la sogs pa'i mtshan nyid de/ 'di yang thob par 'gyur zhes bya ba dang 'brel to// abhyudayaṃ nityārogyaiśvaryādilakṣaṇam avāpnuvatāmiti sambandhaḥ ta.pa.322ka/1110.

{{#arraymap:thob par 'gyur

|; |@@@ | | }}