thogs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
thogs
*kri.
  1. (avi., aka.) i. = thogs shig dhāraya — gtsug gi nor bu 'di mgo la thogs shig imaṃ cūḍāmaṇiṃ śirasi dhāraya vi.va.192ka/1.66 ii. pratihanyate — mig gzugs rnams la thogs so zhes bya ba 'di ni 'bab pa'i thogs par 'gyur bar bstan te cakṣū rūpe pratihanyata iti nipātaḥ pratihanyanā teṣāṃ nirdiṣṭā śi.sa.139kha/134 iii. ='gor ba cirayati — de nas de gnyis kyis thogs so// tatastābhyāṃ cirayati vi.va.150kha/1.38
  2. ('thag pa ityasyāḥ vidhau) piṣyatām — nas khyer te shog/ khyer cig/ thogs shig yavā ānīyantāṃ dīyantāṃ piṣyantām bo.bhū.53kha/70;

{{#arraymap:thogs

|; |@@@ | | }}