thong

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
thong
*kri. (gtong ba ityasyāḥ vidhau) =thongs shig tyaja — gdung ba thong la dang bar mdzod/ /mi smra mngon du phyogs ma byed// prasīda tyaja santāpaṃ mā maunābhimukhī bhava a.ka.148kha/68.85; rgyal po longs spyod re ba thong// bhogāśāṃ tyaja bhūpate a.ka.338ka/44.22; tyajyatām — bud med skyes pa'i nga rgyal 'di/ /khyod kyis dga' dang bral nas thong// rāmāramaṇamāno'yaṃ viramya tyajyatāṃ tvayā a.ka.107ka/10.80; muñca — zhags pas bsdams pa'i gdung ba ni/ /bdag gis mi bzod bcings pa thong// pīḍāṃ pāśakṛtāmetāṃ na sahe muñca bandhanam a.ka.95ka/64.90; vi.sū.57kha/72; vimuñca — g.yo ba nyid dag thong la cañcalatāṃ vimuñca a.ka.54ka/59.41; muñcet — khyod kyis bdag ni sngar bzung la/ /bya yi rgyal po phyi nas thong// māṃ badhnātu bhavān pūrvaṃ paścānmuñced dvijādhipam jā.mā.123ka/141; utsṛja — gzhon nu g.yon (skyon ) dang ldan pa'i mi 'di rnams thong utsṛja kumāra etānaparādhino manuṣyān ga.vyū.193ka/274; visṛjyatām — da ni de yi bsti gnas nye ba yi/ /nags su rgyal po'i bu mo rtse ru thong// tadāśramopāntavane vihartuṃ visṛjyatāṃ samprati rājaputrī a.ka.119ka/65.21; saṃhara — drang srong chen po khro ba thong/ /dka' thub zad par yongs ma mdzad// maharṣe saṃhara ruṣaṃ mā kṛthāstapasaḥ kṣayam a.ka.42ka/4.63; dra. lha mo slong ba mngon 'ongs pa/ /'di ni ma zlog nang du thong// devi yācñābhiyāto'sau praviśatvanivāritaḥ a.ka.50ka/5.41;

{{#arraymap:thong

|; |@@@ | | }}