thor bu

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
thor bu
*saṃ. = lang tsho yauvanabhūmiḥ, yuvāvasthā — lhums na bzhugs pa dang bltam pa dang thor bu dang byis pa'i nang na rol pa dang garbhasthānajanmayauvanabhūmidārakakrīḍā la.vi.26kha/32
  1. = thor 'bur piṭakaḥ — mthu bo che chen po khros te rngam pa'i 'phral ( dpral ) ba la thor bu ji srid du gnas pa krodhāviṣṭasya mahānagnasya yāvallalāṭe piṭakāstiṣṭhanti ga.vyū.319ka/403;
  • vi.
  1. = lang tsho can daharaḥ — mi gzhan zhig btsas nas lo nyi shu rtsa lnga lon pa gzhon nu thor bu lang tsho skra nag po kaścideva puruṣo navo daharaḥ śiśuḥ kṛṣṇakeśaḥ … pañcaviṃśativarṣo jātyā bhavet sa.pu.116kha/186; lha khyod kyang dar ni ma yol te/ gzhon pa thor bu dar la bab pa tvaṃ ca deva yuvā anabhikrāntayauvano navo daharastaruṇaḥ la.vi.105kha/152
  2. = thor bu thor bu/
  3. āgantukaḥ ma.vyu.6937.

{{#arraymap:thor bu

|; |@@@ | | }}