thor tshugs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
thor tshugs
# keśapāśī, śikhā — śikhā cūḍā keśapāśī a.ko.2.6.97; keśapāśo'trāstīti keśapāśī a.vi.2.6.97
  1. jaṭā — thor tshugs shing shun gos ni med par yang/ /khyod ni drang srong mi mngon dka' thub can// ṛte jaṭāvalkaladhāraṇaśramādbhavānṛṣistvaṃ viditāyatiryatiḥ jā.mā.213ka/248; thor tshugs can jaṭilaḥ a.śa.244ka/224
  2. śikhābandhaḥ, kalāviśeṣaḥ — mchongs pa dangthor tshugs dangspos sbyar ba la sogs pa'i sgyu rtsalthams cad la laṅghite…śikhābandhe…gandhayuktau—ityevamādyāsu sarvakarmakalāsu la.vi.80kha/108
  3. mukuṭam — cod pan dang thor tshugsrgyan gyi khyad par kirīṭamukuṭaiḥ…ābharaṇaviśeṣaiḥ la.a.61kha/7.

{{#arraymap:thor tshugs

|; |@@@ | | }}