thub dbang

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
thub dbang
= sangs rgyas munīndraḥ, buddhaḥ — thub dbang dbus su thub pas de skad du/ /rmad byung mtshar ba'i yid kyis dris pa des// ityadbhutāviṣkṛtamānasena munīndramadhye muninā sa pṛṣṭaḥ a.ka.35kha/3.180; ṣaḍabhijño daśabalo'dvayavādī vināyakaḥ munīndraḥ śrīghanaḥ śāstā muniḥ śākyamunistu yaḥ a.ko.1.1.14; munīnāmindraḥ munīndraḥ a.vi.1.1.14; maunīndraḥ — thub dbang dang ni nyan thos gzugs/ /rang rgyal dang yang 'dra ba dang// maunīndraiḥ śrāvakai rūpaiḥ pratyekajinasādṛśaiḥ la.a.172kha/131; munipatiḥ — dag pa'i bai DUr+ya 'dra sems la snang ba'i thub dbang thob bya'i phyir// vaiḍūryasvacchabhūte manasi munipaticchāyādhigamane ra.vi.123ka/101; jinendraḥ — de nyid kyis na thub dbang gis/ /gzhon nu yongs su brtags pa ni/ /shes rab chen po 'jam pa'i dbyangs/ /byis pa gzhon nu'i gzugs dang ldan// ata eva hi jinendraistu kumāraparikalpitaḥ mañjughoṣo mahāprājñaḥ bāladārakarūpiṇaḥ ma.mū.195kha/207; munīśaḥ — chos kyi mnga' bdag kun mkhyen thub pa'i dbang// dharmeśvaraṃ sarvavidaṃ munīśam la.vi.3ka/2.

{{#arraymap:thub dbang

|; |@@@ | | }}