thub mchog

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
thub mchog
# = sangs rgyas muniśreṣṭhaḥ, buddhaḥ — thub mchog chog (chos ) gdan bzhugs nas bsam gtan mdzad// dharmāsanastho muniśreṣṭha dhyāyī sa.pu.10kha/15; munivaraḥ — mi mchog thub pa mchog la phyag 'tshal lo// vandamo munivaraṃ narottamam rā.pa.230ka/123; munisattamaḥ — phyi rol pa slob pa dang mi slob pa'i thub pa rnams kyi nang nas mchog te ches bzang ba ni thub mchog go/ munīnāṃ bāhyaśaikṣyāśaikṣyāṇāṃ madhye sattamaḥ śobhanatamaḥ munisattamaḥ ta.pa.315ka/1096; ta.sa.127kha/1096
  1. paramarṣiḥ, nāradādiṛṣiviśeṣaḥ — thub mchog ni drang srong mi sbyin la sogs pa paramṛṣayo nāradādayaḥ vi.pra.154ka/1, pṛ.52.

{{#arraymap:thub mchog

|; |@@@ | | }}