thung

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
thung
vi. hrasvam — thung sogs dbye ba rang bzhin gyis/ /rtag par smra ba la 'gal yin// svato hrasvādibhedastu nityavādairvirudhyate ta.sa.78kha/731; parīttam — sku tshe thung parīttamāyuḥ su.pra.3ka/4; alpam — dus kyang thung ste kālena cālpena sū.a.131kha/4; kharvam — de bzhin du sbom zhing thung laskra ni sbom pa glang chen ma zhes pa ste spyan ma'o// evaṃ sthūlā kharvā…hastinī sthūlakeśeti locanā vi.pra.165kha/3.142; laghu — ring dang thung dang de bzhin du/ bar ma'i yi ges brgyan pa'ang yin// guru laghu tathā madhyaiḥ varṇaiścāpi vibhūṣitā ma.mū.237kha/263; dra. thung ngu/ thung ba/

{{#arraymap:thung

|; |@@@ | | }}