tog

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
tog
# ketuḥ i. = rgyal mtshan dhvajaḥ — grahabhede dhvaje ketuḥ a.ko.3.3.60; lalāmaṃ pucchapuṇḍrāśvabhūṣāprādhānyaketuṣu a.ko.3.3.143 ii. nā. pratyekabuddhaḥ — 'di lta ste spos kyi ngad ldan dangtog dang nye ba'i tog dangnor lha dang/ de dag dang gzhan yang rang sangs rgyas bye ba khrag khrig brgya stongbzhugs par gyur to// tadyathā gandhamādanaḥ…ketuḥ upaketuḥ…vasuśceti etaiścānyaiśca pratyekabuddhakoṭīniyutaśatasahasra…pratiṣṭhataiḥ ma.mū.99ka/9 iii. nāmapade — tog bzang suketuḥ ma.mū.93kha/5; rin po che'i tog ratnaketuḥ a.sā.393ka/222; tog dkar po sitaketuḥ ma.mū.99ka/9
  1. prahāraḥ — dge 'dun bsdu ba'i phyir ni rgyud gsum dang de snyed kyi tog dag go// saṃghasannipātārthaṃ tisro ghumāḥ tāvantaḥ prahārāḥ vi.sū.56kha/71; dra. tog brdungs pa/

{{#arraymap:tog

|; |@@@ | | }}