tsam pa ka

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
tsam pa ka
* saṃ.
  1. campakaḥ, vṛkṣaviśeṣaḥ — de ltar dmigs nas mi bdag gis/ /tsam pa ka shing lo ma la/ /skra tshogs kyis btags bcad nas mgo/ /gnyis skyes la ni rab tu byin// dhyātveti campakataroḥ śākhāyāṃ nṛpatiḥ śiraḥ baddhvā kacakalāpena chittvā prādād dvijanmane a.ka.53ka/5.73; atha cāmpeyaścampako hemapuṣpakaḥ a.ko.158kha/2.4.63; camyate ṣaṭpadairiti campakaḥ camu adane a.vi.2.4.63
  2. = tsam pa ka'i me tog campakam, campakapuṣpam — me tog tsam pa ka dangnA ga ge sar la sogs pa'i me tog gis campaka… nāgakesarādibhiḥ puṣpaiḥ ma.mū.138ka/49; sna ma'i me tog dang ma li ka dang tsam pa ka dang skya snar gyi dri rnams kyang tshor ro// jātimallikācampakapāṭalagandhāḥ, tān gandhān ghrāyati sa.pu.134ka/213
  • nā.
  1. campakaḥ i. deśaḥ—de bzhin chu bo shI ta'i byang tsam pa ka'i yul du grong bye ba'i skad kyis chos ston pa tathā śītānadyuttare campakaviṣaye koṭigrāmabhāṣayā dharmadeśanā vi.pra.131kha/1, pṛ.31; tsam pa ka'i yul gyi skad dang campakaviṣayabhāṣayā vi.pra.142kha/1, pṛ.41 ii. nāgaḥ — ri dwags ltar mgyogs ring bgrod de/ /tsam pa ka zhes bya ba yi/ /klu yi gnas kyi chu la bying// mṛgavegaḥ sa dūragaḥ campakākhyasya nāgasya mamajja bhavanāmbhasi a.ka.128ka/66.33.

{{#arraymap:tsam pa ka

|; |@@@ | | }}