tshad ma

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
tshad ma
* saṃ.
  1. pramāṇam — khyod kyi spyod la tshangs pa'ang rjes su yi rang 'os/ /khyod ni legs pa tshad ma'i nang na tshad ma mchog// brahmā'pi te caritamabhyanumantumarhaḥ sādhupramāṇaparamatra bhavān pramāṇam jā.mā.63ka/73
  2. pramā — ngo bo rtogs pa tsam gyis ni/ /shes pa thams cad tshad mar 'gyur// svarūpabodhamātreṇa sarvaṃ jñānaṃ bhavet pramā pra.a.3ka/4
  3. = tshad ma nyid prāmāṇyam — smra ba po yi byed pa'i yul/ /don gang blo la rab gsal ba/ /sgra ni de la tshad ma yin// vaktṛvyāpāraviṣayo yo'rtho buddhau prakāśate prāmāṇyaṃ tatra śabdasya pra.a.6ka/7; mānatā — sgro 'dogs rnam par bcad pa yi/ /yul can nyid kyis tshad ma yin// na samāropavicchedaviṣayatvena mānatā ta.sa.48ka/475;
  • pā. pramāṇam
  1. samyagjñānam — tshad ma slu med can shes pa// pramāṇamavisaṃvādi jñānam pra.vā.107kha/1.3; tshad ma gnyis kyis ni mngon sum dang rjes su dpag pa gnyis kyis so// pramāṇābhyāṃ pratyakṣānumānābhyām ta.pa.302ka/1063; mānam — rjes dpag la sogs tshad ma med/ /gnod phyir rab rib can sogs bzhin// nānumānādimānaṃ syād bādhātastaimirādivat ta.sa.18kha/201
  2. (tī.da.) pramāṇam, padārthabhedaḥ — tshig gi don bcu drug /tshad machad pa'i gnas ṣoḍaśa padārthaḥ—pramāṇam…nigrahasthānam ma.vyu.4526 (70kha).

{{#arraymap:tshad ma

|; |@@@ | | }}